________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥२९॥
___तं, वीक्ष्य कम्पितभूधनम् । नरेशः स्माह मा भैषीमन्तुः सोढो मया हिते॥१७६ ॥ सार्थनाथ: प्रणम्याथ,
पृथ्वीनाथं कृताञ्जलिः हर्षगद्गदगीरेवं, गुणविज्ञो व्यजिज्ञपत् ॥ १७७ ।। दुष्टानामवतंसोऽहं, यत्कर्माकार्षमीदृशम् ॥ शिष्टानामवतंसस्त्वं, यत्तदप्यसहः प्रभो!॥१७८॥ नृपा निर्मन्तुमप्यन्ये, ग्रसन्ते राक्षसा इव । त्वं तूग्रमन्तुमपि मां, बाधसे न शमीशवत् ॥ १७९ ॥ ये तुच्छशक्तयोऽप्यन्यं, व्यथन्ते वृश्चिका इव । ते भूयांसो भुवि स्वामिन् ! मानवा दौष्ट्यदानवाः ॥१८०॥ये तु शेषाहिवद्धरिशक्तयोऽपि क्षमाधराः । 'सागसेऽपि न कुप्यन्ति, त्वादृशास्ते सुदुर्लभाः ॥ १८१ ॥ सामर्थ्य सहनं सारमिति सर्वे विदो विदुः । तद्विस्मरन्ति जडवत्, सहनावसरे तु ते ॥ १८२॥ मिथो विरुद्ध अप्युच्चैः, क्षमाशक्ति महीपते! । त्वां प्राप्य लोकमध्यस्थं, मन्ये जाते सुसङ्गते॥१८३॥'असहिष्णुतया व्याप्ता, शक्तिमत्तेति निर्णयः । त्वय्येव व्यभिचारेण, विभो! कर्तुं न शक्यते॥१८४॥ तद्रत्नगर्भेत्याह्वानं, पृथ्व्याः सान्वर्थतां नयन् । दक्षैकरन ! सुचिरं, जय रञ्जय सज्जनान् ॥ १८५ ॥ चातुर्यादेवमूचानं न्यस्य तुर्ये तमासने । प्रपञ्चमेदुरां न्यास्थत्, पञ्चमे तु निजां प्रियाम् ॥१८६॥ प्रभोज्य भोज्यैः सरसै रसेशः, सर्वास्ततस्तान्
॥२९॥
१ सापरापायाऽपि । २ जानन्ति । ३ यत्र यत्र शक्तिस्तत्र तत्रासहिष्णुता इत्येवंरूपो निर्णयः त्वयि व्यभिचारेण कर्तुं न शक्यते, सत्यामपि शक्ती सहनादयभिचारः॥