________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥२१॥
हृत्सौधे, विनयादिगुणाभकाः । यावन्नायाति तत्रोग्रो, रमणीरागराक्षसः ॥ ३॥ ततश्च तामसौ कामतामसौघहतत्रपाम् । करणैर्विविधैः कामशास्त्रप्रोक्तैररीरमत् ।। ८९॥ तां कामुकीं यथाकामं, कामी सोऽक्रीडयत्तथा । यथा सा 'काञ्चनीरागा, नीरागा भूपतावभूत् ॥ ९० ।। अब्रवीत् साउथ सार्थेशमेकशस्त्वत्समागमात् । नीलीरागा महाभाग!, जाताऽस्मि त्वय्यहं कृतिन् ! ॥ ९१ ॥ राहुः शशाङ्कमण्डल्या, इव तानवकृत्तनोः । प्रियाऽथ नाथ ! विश्लेषः, सोदुमीशिष्यते न ते ॥ ९२ ॥ प्रसद्य सद्यो मे देयास्तदा देयं स्वदर्शनम् । मा मां त्वदेकजीवातुं, सौभाग्यस्मर ! विस्मरः ॥ ९३ ॥ दिवसैः पञ्चरत्रायाति राजा तु जातुचित् । तत्साध्वसान्मम प्रेमध्वंसं तन्मा कृथा वृथा ॥ ९४ ॥ आमेत्युक्त्वा गृहं गन्तुं, गवाक्षे तत्र सोऽगमत् । तयाऽनुगम्यमानोऽश्रुजलाऽऽप्लावितनेत्रया॥ ९५॥ मित्रं प्रति ततः सञ्ज्ञां, चक्रे स प्राक् प्रतिश्रुताम् । तां श्रुत्वाऽऽगत्य सोऽपि द्राक्, प्राग्वद्गोधां मुमोच ताम् ॥ ९६ ॥ तत्पुच्छरज्जुमालम्ब्योत्तीर्णस्तूर्ण स मित्रयुक् । गेहं जगाम तां चित्ताभिमतां संस्मरन् भृशम् ॥ ९७॥ सा राजदयिता तूग्रतदीयविरहाऽऽतुरा । आलिङ्गितकपिकरिव नाऽऽप रतिं वचित् ॥ ९८ ॥ तद्वियोगाग्निनाऽत्यर्थ, स्फूर्जता तन्मनोवने । चिन्ताज्वालाभिरज्वालि, तत्सातोरुतरुव्रजः ॥ ९९ ॥ १हरिद्ररागा॥
.
.
.
.
.
.
॥२१॥