________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥१७॥
प्राविशत्तस्याः, सदने मनसीव सः॥४८॥ सा पूर्ववीक्षिततया, तंझगित्युपलक्षितम् । अभ्युत्तस्थौ समं रोमहर्षहर्षभरोत्थितैः॥४९॥ कटाक्षर्लक्षयन्ती तं, पूजयन्तीव कैरवैः । सुस्मिता विस्मिता प्राक्षीन्मृगाक्षी स्वागतं च सा ॥ ५० ॥ चे च निर्विकल्पं मत्तल्पं स्वापायकल्पितम् । अलङ्करु कुरु प्रेमशाखिनं सफलं चिरात् ॥५१॥ ततः स तस्यां शय्यायां, सज्जायां समुपाविशत् । सुधामुधाकारिगिरा, ततो भूयोऽपि सेत्यवक्॥५२॥ यतः प्रभृतिर्दृष्टस्त्वं, गच्छन् स्वच्छमतेऽध्वनि । तदादि कुरुते कामं, कामः 'कामपि मे व्यथाम् ॥ ५३ ॥ नष्टा निद्रा बुभुक्षा च, मम वेदनयाऽनया । भवत्सङ्गमपीयूषपिपासाऽवर्धताधिकम् ॥५४॥ तदद्य हृद्य ! हृद्यस्मान्, स्मृत्वेदं सुन्दरं व्यधाः । भियं राज्ञोऽप्यवज्ञाय, यदिहागाहुरागमे॥५५॥ तत्कृतार्थीकृताऽऽगत्य, यथा मे प्रार्थना त्वया। तथा स्वाङ्गेन सत्य, मां सार्थेश! कृतार्थय॥५६॥ सोऽभ्यधाद्वीटकान्तःस्थपत्राद ज्ञात्वा त्वदाशयम् । स्वस्थीकतुं त्वामिहागां, न तुरन्तुं त्वयानघे!॥५७ ॥ भोग्या नान्यस्त्रीति नीतिधर्मशास्त्रवचः स्मरन् । सेवेऽन्यामपि नान्यस्त्री, किं पुनस्त्वां नृपप्रियाम् ? ॥ ५८ ॥ परलोकविरुद्धेऽपि, प्रवृत्तिोंचिता सताम् । लोकद्वयविरुद्धेऽस्मिन्, प्रवत्तें तत्कथं ? शुभे!॥५९॥ प्रेत्य भीतिमदृश्यत्वात्, प्रेम्णाऽवगणयाम्यपि १ अवान्याम् । २ परलोकभयम् ।
... ... ... ....
.
...
॥१७॥