SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥९॥ ॥८४॥ तदालि! शालिलावण्यमालि'!मालिन्यहृत्तनोः। पुण्यं तारुण्यमासाद्य, कामिचित्तैककार्मणम् ॥ ८५॥ करिष्येऽहं त्रिचतुरैश्चतुरैः प्रेमसज्जनैः । यथाऽवकेशिनः साम्यं, यौवनं लभते न मे ॥ ८६ ॥ युग्मम् ।। अथाध्यासीदिति श्रुत्वा, तत्संलापमिलापतिः । अहो ! मिथो विसंवादि कन्ययोर्मतमेतयोः ॥८७॥ असौ सौम्या शठा चेयं, शैशवादप्यहो! कथम् ? । यद्वा केन कृता द्राक्षा, मधुरा तुम्बिका कटुः ? ॥८॥ यद्यप्याद्या सतीत्वेन, संस्तवार्हा तथाऽप्यहम् । स्वीकरिष्येऽपरां कार्यविशेषादसतीमपि ॥८९॥ चिकीर्षितो निर्णयो हि, स्यादीदृश्यैव नान्यया। जायते स्वर्णमानं हि गुञ्जया नतु मुक्तया॥९० ॥ एनां पाणीकृत्य कृत्यं, करिष्ये चिन्तितं शनैः । त्वरया कार्यकरणं, वरणं विपदां खलु ॥ ९१॥ किं च-मदुद्धिरुद्धा यद्येषा, स्वेष्टं कर्तुं न शक्ष्यति । तदाऽस्या दाक्ष्यदर्पोऽपि, दौष्ट्येन सह नक्ष्यति ॥१२॥ ध्यात्वेति तत्र ताम्बूलोद्गालक्षेपादिचिह्नकृत् । कृतकृत्य इवामन्दाऽऽनन्दोऽगात् स्वगृहं नृपः ॥ ९३ ॥ स्वल्पनिद्रस्तत्र तल्पं, बभाज गुणभाजनम् । उपास्य च क्षणं निद्रां, निशाशेषे व्यबुध्यत ।। ९४ ॥ तदा च स्वद्विषोऽर्कस्यागमं सम्भाव्य नश्यतः । निशा स्वसूनोर्ध्वान्तस्य, पृष्ठेऽभूगन्तुमुत्सुका ॥ १५ ॥ भाविस्वकान्ताविरहतीव्रदुःखात्तदा द्रुतम् । विधुर्विधुरतां भेजे, विच्छायःसनचेत्कथम्?॥ ९६॥ द्रष्टुं ॥९॥ १ धारि॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy