SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ॥ अथ धम्मिल कथा॥ ममातिप्रिया तस्या अतीवाहमपि प्रियः ॥ १६१ ॥ विद्युन्मत्यवदत्तस्याः कृत्वा सारामुपैम्यहम् । सोऽभ्यधाद्याहि याता सा सारां कृत्वा समागता ॥१६२॥ आख्याति धम्मिलस्याग्रे युवरूपमितः प्रिय !। दर्शनीयं सश्रृङ्गारं कृत्वा तस्या गृहेऽगमम् ॥ १६३ ।। दृष्टा वसन्ततिलका पत्युविरहतः कृशा। त्यक्तनिःशेषशृंगारा जरन्मलिमसांशुका ॥ १६४ ॥ कृतवेणिबंधा ध्यायंत्यस्ति त्वामेव केवलं । पुरुषद्वेषिणी लीना मां नावलोकयत्यपि ॥ १६५॥ ततः पुंरूपमुत्सृज्य भूत्वाऽहं निजरूपभाक् । डूचेऽहं प्रेषिताऽस्म्यत्र धम्मिलेन महात्मना ॥ १६६ ॥ हले ! वसन्ततिलके ! सारां कर्तुमहं तव । तदाकर्ण्य प्रमोदेनोद्भिन्नरोमाञ्चकञ्चुका ॥ १६७ ॥ सहसोत्थाय सस्नेहं गाढमालिङ्ग्य सादरम् । आपप्रच्छच्च मां हर्षात् कुत्र ? मे प्राणवल्लभः ॥१६८ ॥ उक्तं मयाऽस्ति चम्पायां ततो मे त्वद्वियोगजम् । मुञ्चत्यश्रूणि भूयांसि दुःखं सर्वं न्यवेदयत् ॥१६९ ॥ विद्युन्मत्या तदाख्यातं श्रुत्वाऽभूदुन्मनाः क्षणात् । साऽथ विज्ञाय तञ्चित्तं चलनोपक्रमं व्यधात् ।। १७० ॥ मेलयित्वा प्रियाः सर्वा विमानं विदधे महत् । राज्ञो राजकुमारस्यानुज्ञयाऽशेषभूतियुक्॥ १७१॥ सप्रियो धम्मिलस्तत्राधिरोप्य क्षणमात्रतः । कुशाग्रपत्तने नीतः किं दूरं व्योमचारिणाम् ॥ १७२ ॥ गृहे वसन्तसेनायाः प्राविशत्सपरिच्छदः । वसन्ततिलका दृष्टा तयाप्याऽऽलोकित: प्रियः ।। १७३ ॥ मेघाऽऽगमे मयूरीवाभत सा प्रमोदवशंवदा। अमित्रदमनेनैतत्सर्व. ॥१४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy