SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥अथ धम्मिल कथा। ॥७॥ चम्पां सुखेन च । आवासार्थ प्रतस्थेऽथ (सः) मध्ये मुक्त्वा रथं बहिः ॥ ७१ ॥ 'चम्पोपान्ते च चन्द्राख्यनद्यां कृत्वाधावनम् । क्रीडया नलिनीपत्रे पत्रच्छेद्यं 'व्यधात्ततः ॥ ७२ ॥ नद्यां प्रावाहयच्छुष्कतरुत्वग्वेष्टितं तदा । चन्द्रानदीतो गङ्गाया: प्रवाहे पतति स्म तत् ॥ ७३ ॥ पत्रच्छेद्यादिचित्राणि कुर्वाणो यावदस्ति सः । नदीतीरेण पुंयुग्मं तावदागच्छदैक्षत ॥ ७४ ।। तेनागत्येदमप्रच्छि पत्रच्छेद्यं चकार कः ?। स उवाच मया चक्रे ततस्तेनेदमौच्यत ॥ ७५ ॥ इहास्ति कपिलो राजा तत्पुत्रो रविशेखरः । गङ्गायामस्ति खेलन् स युवराट् सुहृदन्वितः ॥ ७६ ॥ ददर्श तव तत्पत्रविज्ञानं स्वर्नदीगतम् । तेनावां प्रेषितौ हर्षात्तं वैज्ञानिकमीक्षितुम् ॥ ७७ ॥ हृष्टस्त्वमेहि तत्तत्र सोऽगात्तं प्रणनाम च । कुमारेणापि सोत्कण्ठं स संभाष्योपवेशितः ।। ७८ ॥ ततः पृष्टः कुतो यूयं सोऽवक्कुशाग्रपत्तनात् । क्व मानुषाणि तिष्ठन्ति ? धम्मिलोऽवक् सरित्तटे ॥ ७९ ॥ ततः सधम्मिलो हस्तिस्कन्धाऽऽरूढो नृपाङ्गजः । कमलाविमले तस्मादानीय सौधमार्पयत् ॥ ८०॥ दिनैः कियद्भिः स्नानाद्यैः कायसंस्करणादभूत् । धम्मिलोऽपि स्वरूपेण विनिर्जितमनोभवः ।। ८१॥ एकदा राजपुत्रस्तु १ कमलोचे पुरे धूर्त रक्ष्येस्त्वं भद्र ! वंच्यसे । सोऽवदद्दशभिर्भूतहिं लभ्य किमुच्यते ॥१॥ कमलाय हसित्वोचे विजयेतेहि सत्वरं । चंपोपांते च चंद्राख्या नधास्ते तत्र धम्मिलः ॥२॥२ विधाय सः इत्यपि पाठः।
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy