SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ अथ धम्मिल कथा।। ॥२॥ पितोचेऽम्भः स्वयं नीचैर्यात्येव निरुपक्रमम् ॥ ८॥ परिक्षिप्तः सुहृद्रोष्ठ्यां स्नेहान्मात्रा सुतस्ततः । वसन्ततिलकावेश्यावेश्म तत्सङ्गतो गतः॥९॥ बहुकालं तदासक्तस्तत्रास्थाद्धोगलालसः। प्रत्यहं तद्गृहे प्रेषीद्दीनाराष्टशतं प्रसूः ॥ १०॥ एवं पूर्वार्जिते वित्ते प्रयात्यम्बा रुरोद सा। किं रोदिषीति भर्ताह द्रव्यं यातीति साऽवदत् ॥११॥ प्रियेणोचे मयाऽवारि तथाप्येवं कृतं त्वया। तन्मा रोदीस्ततः पुत्रवियोगात्पितरौ मृतौ॥१२॥ यशोमत्यपि नि:स्वत्वे प्रैषीत्स्वाभरणान्यपि। अक्काऽपि नि:स्वतां ज्ञात्वा पश्चात्तान्यार्पयत्ततः ॥ १३॥ साऽपि विक्रीय गेहाद्यं गच्छति स्म पितुर्गृहम् । डूचे वसन्तसेनाऽपि कुट्टिनी स्वां सुतामिति ॥१४॥ मुञ्चैनं निर्धनं सापि तद्रक्ता तं न मुञ्चति । इक्षुकूर्चादिदृष्टान्तानकोक्तानप्यजीगणत् ॥ १५ ॥ 'आपानकं व्यधादक्का तत्राचेतनयोर्द्वयोः । धम्मिलं निजदासीभिरौज्झयनगराहिः ॥१६॥ प्रातस्त्यैः पवनैर्बुद्धो वीक्ष्यात्मानं भुवि स्थितम् । चिन्तयामास चित्ते स्ववेश्याविलसितं यतः ॥ १७ ॥ सर्पाणां क्षितिपानां च व्याघ्राणं पावकस्य च । पण्यस्त्रीणां च प्रायेण न हि कोऽपि प्रियो भवेत्॥ १८ ॥ पृष्ट्वा नरं ततः स्वौकोगतस्य प्रातिवेश्मिकैः। द्रव्यब्ययो मृतिः पित्रो; पत्न्याः पितृगृहे गतिः॥१९॥ तच्चाकर्ण्य क्षणाद्वजाहतवन्मूर्छितोऽपतत्। विमूर्छश्चोत्थितो दध्यौ किमतो जीवितेन मे ॥ २०॥ निर्गत्य नगरान्मृत्यै १ कृत्वाला प्रोत्सवं शाठ्यादाहयत् प्रमदाकुलम् इत्यपि पाठः। ॥२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy