________________
श्रीजैन कथासंग्रहः
॥१॥
॥ अर्हम् ॥
श्री शंखेश्वर पार्श्वनाथाय नमः ।
॥ श्री प्रेम-भुवनभानु-पद्म- हेमचंद्र सद्गुरुभ्यो नमः ॥
॥ अथ धम्मिलकथा ॥
अस्त्यत्र भारते क्षेत्रे कुशाग्रपुरपत्तनम् । अस्तशत्रुर्नृपस्तत्र धारणी तस्य वल्लभा ॥ १ ॥ सुरेन्द्रदत्तः सार्थेशस्तत्र श्रीद इव श्रिया । आसीत्तस्य सुभद्रेति प्रेयसी श्रेयसीतमा ॥ २ ॥ अन्यदाऽऽपन्नसत्त्वाया दानधर्मादिदोहदाः । जातास्तस्याः प्रियेणाशु निःशेषा अपि पूरिताः ॥ ३ ॥ सूनुः शुभेऽह्नि संजातस्ततः पित्रा प्रमोदतः । पुत्रजन्मोत्सवश्चक्रे जगदानन्ददायकः ॥ ४ ॥ तस्य धम्मिल इत्याख्या विदधे दोहदानुगा । लाल्यमानोऽनिशं पञ्चधात्रीभिर्वर्धते स्म सः ॥ ५ ॥ द्विसप्ततिकलाविज्ञः स व्यवाहि यशोमतीम् । तत्रैवेभ्यधनवसुधनदत्तातनूद्भवाम् ।। ६ ।। भोगक्षमोऽप्यतद्रागी हस्तान्नोज्झति पुस्तिकाम् । भोगत्यागविलासाद्यैः फलं गृह्णाति न श्रियः ॥ ७ ॥ मात्रोचे तत्पिता पुत्रः सुहृद्रोष्ट्या नियोज्यते ।
॥ अथ धम्मिल
कथा ॥
॥१॥