________________
ऽऽदित्ययशःप्रभृतीनां महीभुजाम् । स्वपूर्वजानामाख्याभिः, ख्याताः स प्रतिमा व्ययात् ॥६॥ अमारिपूर्वकं भूरिदानसम्प्रीणितार्था च । प्रतिष्ठां कारयामास, चैत्योद्धारमकारयत् ॥७॥ सम्यक्त्वं निर्मलं बिप्रद, विदधानः प्रभावनाम्। कालक्रमेण शुद्धात्मा, देवभूयमगादयम्॥८॥
॥ इति सत्त्वोपरि सत्यवादिहरिश्चन्द्रनृपकथा॥
श्रीजैन कथासंग्रहः
कथाचतुष्टयी।
॥७६॥
॥७६॥