SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥७५॥ स्फीतशस्या भूर्मुदितो जनः ॥९२९॥ स्वस्यैव सुकृतेनेदं, राज्यमापि पुनस्त्वया। अस्मत्तः परितुष्टेभ्यः, किञ्चिद् याचस्व साम्प्रतम् ॥ ९३०॥ लज्जितस्त्रिदशोपज्ञवर्णनाकर्णनाद् नृपः । उवाच न कदाऽप्यस्मि, शिक्षितो याचितुं परम् ॥ ९३१॥ किञ्च सत्त्वं न मुक्तं स्वं, सूर्यवंशो न लजितः । सत्यवाचः कृतश्चेन्द्रः, किमत: परमर्थये ? ॥ ९३२॥ पुनरप्यूचतुर्देवी, नृप ! तन्वन् यशः सितम् । दिव्यशक्तिः श्रियां पात्रं, सदाऽऽनन्दमयो भव॥ ९३३॥ प्रभावमिति तौ तत्र, न्यस्य स्वास्पदमीयतुः। इन्द्रोऽपि परमां प्रीतिमवाप ससुरासुरः॥ ९३४ ॥ राजाऽथ श्रीहरिश्चन्द्रस्तत्प्रभृति विशेषतः । दयालुर्जगदानन्दस्त्यक्तव्यसनकौतुकः ॥ ९३५ ॥शक्रावतारतीर्थस्य, सर्वज्ञस्य कृपानिधेः । श्रीवृषध्वजदेवस्य पर्युपास्तिपरायणः ॥ ९३६ ॥ दिव्यशक्तिप्रभावेण, गगनक्रीडनादिकाम् । महर्द्धि दर्शयन् लोके, पालयामास काश्यपीम् ॥ ९३७ ॥ (त्रिभिर्विशेषकम्) अन्यत्रोद्धृतोपसंहार :- अन्येधुर्बहिरुद्याने, गतः क्षोणिपतिः स्वयम् । तीर्थ शक्रावताराख्यं, जीर्ण शीर्ण व्यलोकयत्॥१॥वसुभूतिरुवाचाथ, ज्ञात्वा चेतो महीभुजः। इङ्गिताकारतत्त्वज्ञाः, मन्त्रिण: सर्ववेदिनः॥२॥ वृषभस्वामिनो बिम्बं, भासुरं शक्रनिर्मितम् । इदं शक्रावताराख्यं, महातीर्थ महीतले ॥३॥ कालक्रमादिदं जीर्ण, बभूव क्षितिनायक!। उद्धारकारिणो यस्मात्, प्रभवन्ति भवादृशाः ॥४॥ भवानप्यादिमजिन-सन्ताने समजायत । कुरुष्वेदं नवं तीर्थ, देहिनं रसवेदिवत् ॥ ५॥ भरतेशा ॥७५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy