SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥७ ॥ विक्रीतौ दयिता-सुतौ। चाण्डालकर्मकर्ताऽहं, किं मे वा भाव्यतः परम् ? ॥ ८७८॥ इति चिन्तातुरो यावद्, मार्गे याति नृपस्ततः । चाण्डालपतिना प्रोक्तो, व्याघुट्येति व्यजिज्ञपत् ।। ८७९॥ आगतोऽस्ति मृतो बाल, इति वस्त्राऽऽहतौ त्रपा। स प्राह का त्रपाऽस्माकमाचारोऽयं गृहाण तत्॥८८०॥ निवृत्याऽथ हरिर्दथ्यौ, धिग्लोभं यदशाज्जनः। वेत्ति कृत्यमकृत्यं वा, नैव दैवहतो हहा!॥८८१॥ यदाऽऽदिशति मे स्वामी, तत् कर्तव्यं मया खलु । विचारो युज्यते नैव, स्वाम्यादिष्टेऽनुजीविनाम् ॥ ८८२ ॥ स गच्छन्निति शुश्राव, स्वीविलापं तमुच्चकैः । हा! हा! पुत्र! त्वमेको मे, तन्मे मृत्युस्त्वया सह ।। ८८३॥ त्वं ममैवाऽसि कुपितो, रे ! दैव ! यत् पतिर्मम । बभूव कर्मकृन्नीचगेहेऽहमपि तादृशी ॥ ८८४ ॥ परमस्य स्वपुत्रस्य, भरतान्वयशालिनः । आलम्बनेन जीवन्त्या, भविता काऽद्य मे गतिः ? ॥ ८८५ ॥ हरिश्चन्द्रोऽपि विज्ञाय, सुतारां त्वरितो व्रजन् । मुञ्चन्नश्रूण्यथोऽवादीद्, निन्दनात्मानमात्मना ॥ ८८६ ॥ निर्भाग्यशेखरे ! देवि!, वज्रघात: क एष नौ ? । वनिता वीक्ष्य भर्तारं, तारं तारं रुरोद सा॥ ८८७॥ हरिश्चन्द्रोऽप्यरोदीच्च, धैर्य कस्य सुतव्यये ?। रोहिताश्वं हरिर्मोहादाश्लिष्यत् किल पूर्ववत् ।। ८८८ ॥ सुतारां प्राह देवि! त्वं, किं रोदिषि तथा कथम् । वत्सो मां भाषते नैव ?, भवत्या रोषित: किमु ? ॥८८९॥ किं त्वया मोदकं नास्मै, दत्तः किं परिधापितः ? । नाऽद्य रत्नाङ्कितहारं, किं हस्ती नाऽर्पितो ॥७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy