________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥७०॥
आरब्धमित्यूचानेऽस्मिन्, राइ हियाऽधोमुखोऽभवत् ॥ ८६५ ॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति। औषध्या व्रणरोहिण्या,स्वेनालिम्पत् स तद्वपुः॥८६६ ॥ अभूच्च तत्क्षणादेवाऽऽरूढव्रणवपुर्नृपः । ययौ च तापसः स्थाने, स्वेदध्यौ हरिरप्यथ ॥ ८६७॥ नाऽपूर्ण मेऽभवत् किञ्चित्, सर्वस्वं ददतो मुनेः। विद्याधर्या न यत् सिद्धिः, सञ्जाता तत् दुनोति माम् ॥ ८६८ ॥ अरे ! क्व त्वं गतोऽसीति, प्राऽऽहूतः श्वपचेन सः । उपसृत्याह कर्तव्यं, मम स्वामिन् ! समादिश॥ ८६९॥ स प्राहेष मृतः कोऽपि, समायाति ततो भवान् । वस्त्रं गृह्णातु गत्वेति, प्रेरितोऽगाद् नृपस्ततः ॥ ८७० ॥ अशृणोच्छब्दमेकस्याः, करुणा सुतव्ययात् । हा पुत्र! क्व गतोऽसीति, मूर्छन्त्याश्च मुहः स्त्रियाः ।। ८७१॥ अहो! दैवेन निर्मुक्तकरुणेन किलाङ्गजम् । व्यापादयता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता ॥ ८७२ ॥ अहो ! असार: संसारो, मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत् तु, प्राप्यते न कदाचन ॥ ८७३ ॥ कथं चाऽहं ग्रहीष्यामि बालस्योर्ध्वात् किलाम्बरम् ? । इति मन्दपदः प्रोक्तः, श्वपचेनाशु गच्छ रे!॥ ८७४ ॥ सभयं परिचक्राम्, हरिश्चन्द्रः सुतं स्मरन् । न शुध्येद् यदि देवी मे, तदा वत्सो म्रियेत सः ॥८७५॥ ततः शुश्राव करुणं, रुदर्ती वनितामिति । निर्भाग्यशेखराया मे, मृतो वत्सो हताऽस्मि हा!॥ ८७६ ॥ वत्सो मृत इमां वाचं, प्रतिघ्नन् मङ्गलोक्तिभिः । वामाक्षिस्पन्दनेनाथ, बभूवाऽऽशङ्किमानसः ॥ ८७७ ॥ सर्वस्वं मुनये दत्तं, ..
॥७०॥