SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कथाचतुष्टयी। ॥६५॥ मन्त्रिणा भूपः, सविस्मयमदोऽवदत् ॥ ८०२॥ किं कुर्मः! किमु जानीम: ?, कस्येदं कैतवं महत् ?। सन्दिग्धेऽर्थे किलेतस्मिन् विचारं कुर्महेच किम् ?॥ ८०३ ॥ इति विकल्प-कोपाभ्यां, संश्लिष्टो नृपतिः स्वयम् । व्यसृजन मान्त्रिकं कीरं, पञ्जरेऽथ न्यधापयत्।। ८०४॥ उदतारयदेनां च, रासभाद् वनितां ततः । इति सर्व विसृज्याऽथ, नृपः पल्यमासदत् । ८०५॥ हरिश्चन्द्रोऽपि सूर्यास्ते, चाण्डालस्य नियोगतः। व्रजन् श्मशानं दथ्यौ भोः!, कीदृगु दुर्दैवनाटकम् ?॥ ८०६ ॥ देव्याः कर्मकरीत्वेन, स्थिताया विप्रसद्यनि । राक्षसीवचनं कीरो, देवदत्तं न्यवर्तयत् ।। ८०७ ॥ दैवमेव ततो मन्ये, बलवन्नापरः पुनः । यत् तेन विहिता ह्यापत्, तेनैव हि निवर्त्यते ॥ ८०८ ॥ तमस्यसूचीभेद्येऽपि, प्रविशन्निर्भयो हरिः । ददर्श भीषणाकारं, श्मशानं निशि सर्वतः॥८०९॥ क्वचित् फेरण्डफेत्कारं, क्वचिद् राक्षसडम्बरम् । क्वचिद् विभीषिकोद्योतं, क्वचित् कौशिकवासितम् ॥ ८१०॥ क्वचित् प्रेतपरित्रस्तशवसंस्कारकृत् जनम् । क्वचिच्च डाकिनीमुच्यमानोत्किलकिलावरम् ॥ ८११॥ क्वचित् कापालिकैर्गृह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपूरितनासिकम् ॥ ८१२ ॥ उपर्युपरि पर्यस्तमुण्डतुण्डस्खलद्गमम् । इतस्ततः श्मशानं स, पश्यन् शुश्राव दुर्ध्वनिम् ॥ ८१३ ॥ अहो! आर्तध्वनि: सैषा, मृतपत्याः स्त्रियाः खलु । रुदर्ती वारयाम्येनामित्यगात् तत्पुरो नृपः॥ ८१४॥ उवाच च शुभे! किं ते, कारणं परिदेवने ?। साऽऽह ॥६५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy