SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥६ ॥ ॥५१॥ वृद्धवेश्याऽऽह साऽऽश्वासं, पुत्रिका मम मान्त्रिक !। मृताधुनैव स प्राह, जीवयिष्यामि तां खलु ॥ ७५२ ॥ सा वस्वाञ्चलमादाय, प्रमयित्वा शिरस्यधात् । मदाशिषः प्रभावेन, चिरं त्वं जीव मान्त्रिक ! ॥ ७५३ ॥ ततो दासी समागत्य कुट्टिन्यै समचीकथत् । मातस्त्वं वर्धसे दिष्ट्या, यतो जीवति मे स्वसा॥५४॥ ततः प्रत्ययतो राजा, सादरं प्राह मान्त्रिकम्। आनेतुं प्रभवस्येनां, राक्षसीमथ सोऽब्रवीत् ॥ ७५५ ।। किमेवं कथ्यते देव!, मन्त्रेणाऽऽकृष्य वासुकिम् । पाताला वासवं स्वर्गाद, अब्धेलामिहानये ॥ ७५६ ॥ यद्यस्ति कौतुकं तत् त्वं, सामग्रीमुपढीकय । माप-सर्षपलवणान्युत्खड्गानष्ट पूरुषान् ॥ ७५७ ॥ क्षणात् तथाकृते राज्ञा, मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ, किछिद् ध्यानमनाटयत् ॥ ७५८ ॥ दिक्पालाहानमर्चानां, मन्त्रानुच्चैरथोच्चरन् । मात्रिको राक्षसीमन्त्रैराचकर्ष विहायसा॥७५९॥आयान्ती साऽनुगान् प्राह,रे! ग्रासः क्वचिदीक्ष्यताम् । येनाऽस्मि सुचिराद् बाई, क्षामकुक्षिर्बुभुक्षया॥७६०॥ मण्डले मन्त्रशक्त्याथ सनिर्घातं पपात सा। सर्वेप्यबिभयुस्तस्या, बिडाल्या इव मूषिकाः॥७६१ ॥ सविस्मयं नृपः प्राह, मन्त्रोत्कर्षावधिस्त्वयम्। य एनां राक्षसी मन्त्रैरानैषीत् पश्यतां हि नः ॥ ७६२॥ मान्त्रिकः प्राह कर्त्तव्यमस्माभिः कृतमेव हि। उचितं यत् कुरु त्वं तन्निग्रहे त्वमसि प्रभुः॥७६३ ॥ साक्षेपमादिशद् राजा, मन्त्रिन् ! अपचमालय । ॥६ ॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy