SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथाचतुष्टयी। कथासंग्रहः ॥६॥ समायान्तं, मन्त्रिणं कोऽपि पूरुषः । अन्तरा मिलितोऽनंसीत्, कीरपञ्जरपाणिकः ॥ ७३९॥ कलहंस! त्वया कीरो, लब्बोऽयं स्वेति मन्त्रिणा । पृष्टे स प्राह चम्पाया बने देवैनमाप्नुवम् ? ॥ ७४० ॥ चन्द्रशेखरभूपाय, सदाप्रियविपश्चिते। सर्वशास्त्रानदीष्णत्वादिहाऽऽनपंशुकोत्तमम् ॥ ७४१॥ इति तद्वचनं मृण्वंस्तेनैव सह मन्त्रिराट् । ययावुपनृपं नत्वा, यथास्थानमुपाविशत् ।। ७४२ ॥ सखेदं प्राह भूपालो, मन्त्रि ! पश्य पुरीजनः । सहोचितायुर्दैवेन, याति वातेन दीपवत् ।। ७४३॥ न वयं दुर्नया नाऽपि, प्लवधर्मः पुरीजनः । नृणामकालमृत्युश्च, तदन्वेषय कारणम् ॥ ४॥ ततश्च कुट्टिनी काचित्, पुत्रीमरणविला । उरस्ताडं समागत्य, साक्षेपं नृपमब्रवीत् ॥ ७४५ ॥ सदैवाऽन्यायकारी त्वं, सदा पीडयसि प्रजाः । सदाऽपि पापनिष्ठोऽसि, तेनाऽयं म्रियते जनः ॥ ७४६॥ मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी। प्रक्रीडा सुखशय्यायां, सुप्ताऽकस्माद् मृताऽस्ति हा!॥७॥ अहो! कर्कशता ह्यस्या, अहो! निर्लज्जता गिराम् । इति ध्यावन्नृपेणोक्ते, मन्त्री किंक्रियतामिति ? ॥ ७४८ ॥ मन्त्र्याह स्वामिन्नत्राचे, प्रगल्भन्ते हिमात्रिकाःराजाप्राहाऽऽगतोऽस्तीहोज्जयिन्या मात्रिको महान् ॥ ७४९॥ तत आकार्यतामेष, इत्युक्तो मन्त्रिणा नृपः । आजूहवत्सदेवनं, सोऽप्यागत्य समाविशत् ।। ७५०॥ राजोचे मान्त्रिकं किं नः, पुर्या मारिविजृम्भितम् ? । सोऽप्याह नाटयन् च्यानं, राक्षसीललितं ह्यदः ॥६०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy