SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥५७॥ स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते॥७०१॥ तशादीदृशी चेत् तेऽवस्वैषा तच्छुचाऽत्र किम् ?। सर्व विषहमाणो हि, कर्मभिर्मुच्यते जनः॥७०२॥ किमस्या मूल्यमित्युक्ते, ब्राह्मणेन मुहुर्मुहुः । कवचिद् द्धबायोच, राजाऽऽख्यदुचितं हि यत्।।.०३॥ ततः स्वर्णसहस्राणि, पञ्चाऽस्या मूल्यमस्तु भोः!। वदतीति द्विजे राजा, लज्जयाज्योमुखोऽभवत् ॥७०४॥ अनिषिद्धमनुज्ञातमिति विप्रे नृपाञ्चले । स्वर्ण बम्नति राजाऽऽख्यद्, मोक्षोऽस्या द्विगुणेन भोः!॥७०५॥ तत् प्रपद्य द्विजः प्राह, सुतारामग्रतो भव। चलितायां सुतारायां, रोहिताश्वोचले लगत्॥७०६॥ रुदतीदं सुताराह, तिष्ठत्वं पितुरन्तिके। आनेतुं मोदकं तुभ्यं, वत्स! यान्त्यस्मि सम्प्रति॥७०७॥ अमुञ्चत्यञ्चले तस्मिन्, मुहुर्मात्राऽपि बोधिते । भृतिके ! किं विलम्बोऽयमिति क्रुद्धो द्विजोऽवदत् ? ॥७०८ ॥ सुतारां सभयं यान्ती, यावद् मुञ्चति नार्भकः। तावत् करतलेनैतमाहत्याऽपातयद् द्विजः॥७०९॥ सबाष्पं पुनरुत्थाय, मातुर्वस्वाञ्चलेऽलगत् । पुनर्द्विजेन भूमौ स, पादेनाऽऽहत्य पातितः॥१०॥राजा सामं ततो दध्यौ, धिगापदमिमां मम। इन्द्रस्याप्यालाल्योऽयं, पदा विप्रेण हन्यते॥११॥ ततः प्रोचे नृपो विप्र!, न तिष्ठेद् मातरं विना। शिशुः किमपि ते कर्म, कर्ता क्रीणीहामुंततः॥१२॥ नैतं मुधाऽपि गृहामीत्यूचानं द्विजमब्रवीत्। . सुताराऽर्य ! गृहाणेनं, विधाय मय्यनुग्रहम् ॥ ७१३॥ विप्रोऽपि कृपया स्वर्णसहस्रं तस्य वेतने। कृत्वा ॥५७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy