SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥५४॥ सवैलक्ष्यं पुनर्भूपे, बोधयत्येवमेव तम् । आगादकस्मात् क्वाप्येका, वृद्धा पाथेयमस्तका ॥ ६६३ ॥ पृच्छन्ती नगरीमार्ग, भूपं साऽऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीदृशी?॥६६४॥ कथा नः श्रूयमाणाऽपि, कातराणां भयावहा । तन्मा पृच्छ पुरो गच्छ, राज्ञेत्युक्ते चचाल सा॥६६५ ॥ मोदकं देहि मे मातर् !, सुतरामिति भाषिणि । रोहिताश्वे ततो वृद्धा, निवृत्य तमढौयकत् ॥ ६६६ ।। स्वयं निर्लम्पटत्वेन, सात्त्विकस्य सुतत्वतः । बुभुक्षितोऽपि बालोऽपि, रोहिताश्वोऽग्रहीन्न तम्॥६६७॥ नानुकम्पाप्रदानं ते, गृह्णीमो वयमध्वगे!। प्रत्याख्यातेति राज्ञा सा, ययौ क्वापि क्षणादपि ॥ ६६८ ॥ देवि! चेद् गतखेदाऽसि, तदोत्तिष्ठ पुरीं प्रति । याम इत्थं नृपेणोक्ते, सुताराऽऽह सगद्गदम् ॥ ६६९ ॥ निजराज्यपरिभ्रंशलज्जासज्जमना: कथम् । प्रवेक्ष्यत्यार्यपुत्रोऽत्र, वैरीपुर्या स्थितद्विषि ? ॥ ६७० ॥ सावष्टम्भं नृपः प्राह, का लजा सत्त्वशालिनाम् ? । पूर्णीकर्तुं निजां सन्धामापदो यदि तन्महः॥६७१॥ सुताराऽऽह भवेद् दैवात्, सा काऽप्यापदतर्किता। यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥ ६७२ ॥ राजा प्रोवाच देवि! त्वं, न विचार्य प्रभाषसे। लक्ष्म्या बलेन वा हीनो, यदि स्यां तत् पराभवः॥ ६७३॥ इदं पुराकृतं कर्म, प्रभवत् केन वार्यते ? तत्प्रभावाद् दशाऽस्माकं, यद्येषा तद् द्विषां किमु?॥६७४॥ ततः प्रति पुरी राजा, प्रतस्थे प्रियया सह । तामाह स्यात् कुतः स्वर्ण, यदासन्नोऽवधिर्मुनेः ?॥ ६७५॥ ॥५४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy