SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥५१॥ · । हन्त! पूरयितुं सन्थां, त्यजन्तीक्ष्वाकवो ह्यसून् ॥ ६२४॥ ततोऽपवार्य ते प्रोचुस्तापसा मुदिता मिथः। अहो! सत्त्वमहो! सत्यमहो! सात्त्विकसूश्च भूः॥ ६२५॥ देव्याह किमिदं मन्त्रिन्नरिष्टं नः समापतत् ? । सोऽप्याह किमिदं वेधि, दैवं पृच्छ नृपप्रिये ! ॥६२६ ॥ विमृश्याह नृपो देवी, गच्छान्तःपुरमात्मनः । सुताराऽऽह समेष्यामि, युष्माभिः सार्धमप्यहो! ॥६२७॥ सानं प्राह नृपो; देवि!, सुकुमारः शिशुः सुतः । पन्थानो विषमास्तत् त्वं, तिष्ठाऽत्रैव व्रजाम्यहम् ॥ ६२८ ॥ सोवष्टम्भं सुताराऽह, यद् भाव्यं तद् भवत्विह। आगमिष्याम्यहं साधं, त्वया च्छायेव निश्चितम् ॥ ६२९॥ पतिव्रते! क्व चलिताऽसीत्युक्ते मुनिनाऽऽह सा। प्रवासे सह नाथेन, येन पत्यनुगाः स्त्रियः ॥ ६३०॥ ममायत्तां हरिश्चन्द्रो, नेष्यते त्विदमद्भुतम् । इत्युक्ते मुनिना प्राह, वसुभूतिः क्रुधा ज्वलन् ॥ ६३१ ॥ अरे ! तापस ! नासि त्वं, विज्ञो लोकस्थितेः खलु । विद्धीदानी स्त्रियो भर्तृदेवता न परात्मिकाः ॥ ६३२ ॥ यत् प्राह व्यवहारज्ञस्त्वन्मन्त्री तत्र ते मतम् । इत्युक्ते तापसेनाह, राजाऽपि मुनिपुङ्गवम् ॥ ६३३॥ मम स्त्रैणस्य पौंस्नस्य, देश-क्रोशाऽस्व-हस्तिनाम् । किमन्यद् देव्याः पुत्रस्य, त्वमेव स्वाम्यतः परम् ॥ ६३४ ॥ तत् त्वं चेन्मन्यसे देवी, तदायातु मया सह । देव्याह विसृज त्वं मां, मुने! स प्राह याहि तत्॥६३५॥ किन्तु मुक्त्वाऽऽभरणानि, यातेति मुनिनोदिते। मुमोच नृपतिः सर्व, नेपथ्यं मुकुटादिकम्॥६३६ ॥ सुताराऽऽह ॥५१॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy