SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥५०॥ तापसान् ? ।। ६११ ।। यदि मेऽस्ति तपः सत्यं तदा त्वमधुना द्रुतम् । श्मशानवासी गोमायुर्भवेत्युक्त्वा शशाप तम् ।। ६१२ ।। कुन्तलो जम्बुको भूत्वा शब्दं कुर्वन् ययौ क्वचित् । प्रसीद मा कुपः स्वामिन् !, मुनिमित्यानमद् नृपः ॥ ६१३ । पादेनाहत्य परतः, क्षिपति क्ष्मापतिं मुनौ । रोहिताश्वो रुदन्नाह, मा स्म हन् पितरं मम ।। ६१४ ।। किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वच: । मुनिः साश्रुदृशीभूय, प्रोचेऽङ्गारमुखं मृदु ।। ६१५ ।। बाष्परुद्धगलो नाऽस्मि, शक्तोऽहं दातुमुत्तरम् । डूचेऽङ्गारमुखो मैवं, मुञ्च स्वमधुनैव हि ॥ ६१६ ॥ क्रूरीभूय मुनिः प्राह, सुतारां शिक्षितस्त्वया । बालोऽयं साऽऽह कृत्येषु, नाऽयं शिक्षामपेक्षते ।। ६१७ ।। यतः वृद्धोपास्तिं विनाऽपि स्याद्, दक्षः स्फूर्तिमयः पुमान् । मणिः किं गारुडेऽधीती, यदसौ हरते विषम् ? ।। ६१८ ।। राजाऽथ सास्रं दध्यौ च यत् सजीवमजीवकम् । चेद् दत्तं प्राग् भुवा सार्धं, ततः स्वर्णं ददे कुतः ? ।। ६१९ ।। विलम्ब्य काञ्चनं कृत्वा, कथञ्चिद् दातुमुत्सहे । इत्याह दैन्यात् स मुनिं मासमेकं सहस्व मे ॥ ६२० ॥ मुनिरूचे कथं पश्चाद्, भिक्षयित्वा प्रदास्यसि ? । राजाहैक्ष्वाकंवो भिक्षां, दातुं दक्षा न याचितुम् ॥ ६२१ ॥ कुतस्तहींति तेनोक्ते, राजोचे मुनिपुङ्गव ! । विक्रीय स्वमपीत्येतद्, मुनिः श्रुत्वा विसिष्मिये ।। ६२२ ।। वाचा तु कठिनः प्राह, पृथ्वीं मुञ्च ममाऽधुना । राज्ञोचे कुत्र याम्याह, स न यत्रोपलक्ष्यसे ? ॥ ६२३ ।। राज्ञोक्तं मे भुवं मुञ्च, त्वमितीदं कियद् वचः ? कथा | ॥५०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy