SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥४९॥ . शक्तिस्तदा प्रहर सत्त्वरम् ॥५९८ ॥ नृपो दध्यौ स्वप्रतिज्ञाघातिना कलहेन किम् ?। तापसेन सहाऽनेन, क्रियते कृत्यमेव हि ॥ ५९९ ॥ कणे च कथिते भूपेनाऽऽनीयाभरणान्यपि । कुन्तलेनाऽर्पितान्येष, राज्ञोऽमूनीत्यपाकरोत् ॥ ६००॥ कुन्तलो वसुभूतिश्चाहतुः कुलपते ! नृपः । यावद् ददाति ते स्वर्ण, तावदावां गृहाण भोः!॥६०१॥ मुनिराह त्वया जूर्णमाजरिण करोमि किम् ?। अल्पेन कुन्तलेनाऽपि, कः स्वर्ण स्वमुपेक्षते ? ॥६०२॥ आदिक्षत् कुन्तलं राजा, देवीभूषणमानय । स ययाचे ततो देवीं, देव्याहेष्याम्यहं स्वयम् ॥ ६०३ ॥ तेन दर्शितमार्गाऽसौ, रोहिताश्वेन संयुता। आययौ सदसि क्षिप्तं, सुतारा सावगुण्ठना ॥ ६०४ ॥ प्रणम्यैषा मुनिं प्रोचे, गृहाणाभरणं मम । मुनिराह पितुर्भर्तुर्वैतान्येषाऽब्रवीदिति ॥६०५॥ आर्यपुत्रेण मे योग्यं, नेपथ्यमिदमर्पितम् । मुनिराह ततः केयं, दक्षता ते पतिव्रते! ? ॥६०६ ॥ चेङ्गारमुखः किं न, जानासि त्वमियं किल । महाकूटनिवासस्य, हरिश्चन्द्रस्य गेहिनी!॥६०७॥ त्वदीयमेवाऽर्पयते, वस्तु येत्युदितेऽमुना। आबद्धभ्रकुटीभङ्गः, कुन्तलोऽथ रुषाऽवदत् ॥ ६०८ ॥ अरे ! तापस ! नो वेत्सि, देवीमेतां महासतीम् । तदेष त्वं न भवसीत्युक्त्वा सोऽप्यवदद् नृपम् ॥६०९॥ विमृशाऽद्यापि मा मुह्यः, किं यते: स्यात् परिग्रहः । वाचश्माः स्युरेते हि, मुनिव्याजेन राक्षसाः ?॥६१०॥ ततः कुलपतिः क्रोधादूचे कर्मकराधम! आसादितपरज्ञानानधिक्षिपसि ॥४९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy