SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथाचतुष्टयी। कथासंग्रहः ॥४३॥ पुत्रीमस्मत्प्राणप्रिया खलु ॥५२२॥ विना सधर्मचारिण्या, कुतो मे तपसां विधिः ? । तपोविधि विना मे स्याद्, ऋषित्वमनघं नहि ॥ ५२३ ॥ राजन्निक्ष्वाकुराजेन्द्र !, कौतस्त्योऽयं तपस्विनाम् । इत्वमाकस्मिकः शोकशकुस्त्वय्यपि भूपतौ ? ॥ ५२४ ।। ततः कुतोऽपि तं ज्ञात्वा, साधुबाधाकर परम् । श्वपाकं शाधियानस्त्वं, लोकपालोऽपि पञ्चमः ॥ ५२५ ॥ वञ्चना त्वाह मां तात !, चितामारोदुमादिश। किं न वेत्सि ममण्या हि, मरणं क्रकचायते ? ॥५२६ ॥ सर्विषादं नृपः प्रोचे, मुने ! कुर्वेऽहमत्र किम् । परेषां दण्डमाधातुमलमेषोऽस्मिनात्मनः ? ॥५२७॥ ससंरम्भं च सौत्सुक्यं, मुनिः प्रोवाच नन्वहो ! । इयता स्यात् किमुक्तं यद्, मया व्यापादिता मृगी ? ॥ ५२८ ॥ पश्चात्तापात् स्वमात्मानं, प्रणिन्दति महीपतौ । पिधाय वल्कलेनास्य, पूच्चक्रेऽथ समायिकः ॥ ५२९ ॥ बूचे च कुपितो भूपमा: ! पाप ! वहसि ध्रुवम् । कोदण्ड-शरीं हन्तुं, ध्यानलीनांस्तपस्विनः ? ॥ ५३०॥ निपत्य पादयो राजा, विनयाद् मुनिमब्रवीत् । तमेकमपराधं मे, क्षमस्व त्वं क्षमानिधे! ॥५३१ ।। मुनिः पराङ्मुखो भूत्वा, चुक्रोश नृपमुच्चकैः । भरतान्वयचन्द्राङ्क!, व्रज व्रजममाश्रमात् ॥५३२॥ युष्मादृशां इमुजी भत्ता, पाप निघृणानां, श्रुता वागपि पाप्मने । किं पुनः कर्मचण्डाल!, वाचाल! सङ्गमस्त्वया ॥ ५३३ ॥ राजा सविनयं प्राह, मुने! ब्रूहि करोमि किम् ? । विशाम्याग्निं त्यजामि क्ष्मां, चरामि व्रतमेव वा॥५३४॥ ॥४३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy