________________
शाकानादिस्वरूपवेदिनाऽपि रुचिरहितेन न सौहित्यलक्षणं फलमवाप्यते । श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दरभव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे द्वयी गतिः निसर्गोऽधिग.मश्च । निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षः सम्यश्रद्धानकारणम् । तथाहि___अनाद्यनन्तसंसारावर्त्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकर्मणाम् ॥ १॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः। विंशतिर्गोत्रनाम्नोश्च मोहनीयस्य सप्ततिः ॥२॥ ततो गिरिसरिद्वावघोलनान्यायतः स्वयम् । एकाब्धिकोटिकोटथूना प्रत्येक क्षीयते स्थितिः॥३॥ शेषाधिकोटिकोट्यन्तःस्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद्रन्थिदेशं समियरति॥ ४ ॥ रागद्वेषपरीणामो दुर्मेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः काष्ठादेरिव सर्वदा ॥५॥ ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते ॥६॥ तेषां मध्ये तु ये भव्या भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥७॥ अतिक्रामन्ति सहसा तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो घट्टभूमिमिवाध्वगाः ॥८॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुयुर्वेदनीयं यदग्रतः ॥8॥ अन्तर्महर्तिकं सम्यगदर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यक्श्रद्धानमुच्यते ॥ १०॥ गुरूपदेशमालम्ब्य सर्वेषामपि देहिनाम् । यत्तु सम्यश्रद्धानं तत्स्यादधिगम परम् ॥ ११॥ यमप्रशमजीवातुर्वीजं ज्ञानचरित्रयोः । हेतुस्तप:श्रुतादीनां सदर्शनमुदीरितम् ॥ १२॥ श्लाध्य हि चरणज्ञानवियुक्तमपि दर्शनम् । न पुन नचारित्रे मिथ्यात्वविषदक्षिते ॥ १३॥ ज्ञानचारित्रहीनोऽपि श्रूयते
१ तृप्तिलक्षणम्. २ नदीतीरभूमिम्.
in Education international
For Personal Private Use Only
www.jainelibrary.org