SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥३८॥ नरेन्द्राणां यत्सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसम्पदः॥६५॥ स्वस्वभावजमत्यक्षं यदस्मिन् भि प्रथम: शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः॥ ६६ ॥ प्रकाशः। . ॥इति मोक्षतत्त्वम् ॥ मतिश्रुतावधिमनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ॥ ६७ ॥ अवग्रहादिमिभिन्न बहाचैरितरैरपि । इन्द्रियानिन्द्रियभवं मतिज्ञानमुदीरितम् ॥६८ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्याच्छन्दलाञ्छितं ज्ञेयं श्रुतज्ञानमनेकधा ॥६६॥ देवनैरयिकाणां सादवधिर्भवसम्भवः। षड्विकल्पस्तु शेषाणां क्षयोपशमलक्षणः॥ ७० ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ ७१ ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलज्ञानमुच्यते ॥ ७२ ॥ एवं च पञ्चमिर्जानैतितत्त्वसमुच्चयः । अपवर्गहेतुरत्नत्रयस्याद्याङ्गभाग्भवेत् ॥७३॥ भवविटपिसमूलोन्मूलने मत्तदन्ती, जडि. मतिमिरनाशे पनि प्राणनाथः । नयनमपरमेतद्विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ॥७४॥ १६ ॥ द्वितीयं रत्नमाहरुचिर्जिनोक्ततत्त्वेषु सम्यश्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥ १७ ॥ जिनोक्तेषु तत्त्वेषु जीवादिषक्तस्वरूपेषु या रुचिस्तत श्रद्धानम् । न हि ज्ञानमित्येव रुचिं विना फलसिद्धिः । १ करणानि-इन्द्रियाणि. in Education Inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy