________________
सूक्ष्मनिगोदा एवान्त्यस्तिभ्योज्ये व्यवहारिणः ॥ १६ ॥ सचित्तः संवृतः शीतस्तदन्यो मिश्रितोऽपि वा । विभेदैरान्तरैर्भिन्नो नवधा योनिरङ्गिनाम् ।। २०॥ प्रत्येक सप्त लक्षाणि पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु क्रमाद्दश चतुर्दश ॥ २१॥ पद् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च श्वभ्रतिर्यकसुरेषु तु ॥ २२॥ एवं लक्षाणि योनीनामशीतिश्चतरुत्तरा । सर्वज्ञोपज्ञमुक्तानि सर्वेषामपि जन्मिनाम् ॥ २३॥ एकाक्षा बादराः सूक्ष्माः पश्चाक्षाः संश्यसंज्ञिनः । स्थुर्द्वित्रिचतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ २४ ॥ एतानि जीवस्थानानि जिनोतानि चतुर्दश । मार्गणा अपि तावन्त्यो ज्ञेयास्ता नामतो यथा ॥ २५ ॥ गतीन्द्रियवपुर्योगवेदज्ञानक्रुदादयः। संयमाहारदृग्लेश्यामव्यसम्यक्त्वसंज्ञिनः ॥ २६ ॥ मिथ्यादृष्टिः सास्वादनसम्यग्मिथ्यादृशावपि । अविरतसम्यग्दृष्टिविरताविरतोऽपि च ॥ २७ ॥ प्रमत्तश्चाप्रमत्तश्च निवृत्तिवादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायकः | ॥२८॥ ततः प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ २६ ॥ मिथ्याHI दृष्टिभवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥३०॥ मिथ्यात्वस्यानुदयेऽनन्तानुत बन्ध्युदये सति । सास्वादनः सम्यग्दृष्टिः स्यादुत्कर्षात् षडावलीः ॥ ३१॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥३२॥ विरताविरतस्तु स्यात्प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ ३३ ॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्त्या सातामान्तर्मुहर्तिकौ ॥ ३४ ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः। तस्मादपूर्वकरणः क्षपकः शमकश्च सः
(१) तेऽन्येऽपि व्यवहारिणः।
Jan Education Intemal by
For Personal & Private Use Only
www.jainelibrary.org