________________
योग
प्रथमः प्रकाशः।
शास्त्रम्
॥३५॥
मुयङ्गलीयाहिं चालणिव्व को । जो तहवि खजमाणो पडिवन्नो उत्तम अहं ॥ ७४ ॥ अट्ठाइजेहिं राईदिएहिं पत्तं चिलाइपुत्तेण । देविंदामरभवणं अच्छरगणसङ्कलं रम्मम् ।। ७५ ॥ चरित्रैरापनः श्वपच इव धिक्कारपदवीम्, चिलातीपुत्रोऽसावधिनरकमासत्रितगतिः। समालम्ब्यैवं यत्रिदिवसदनातिथ्यमगमन, स एवायं योगः सकलसुखमूलं विजयते ॥ ७६ ॥१३॥
पुनरेव योगमेव स्तौतितस्याजननिरेवास्तु नृपशोर्मोघजन्मनः । अविद्वको यो योग इत्यक्षरशलाकया ॥ १४ ॥ ___ न जननमजननिः “नोनिः शापे"॥(सिद्धहेमसू०) ५।३।१२७ ।। इत्यनिः। अस्तु भूयात् । ना चासौ पशुश्च नृपशुस्तस्य नृपशोः। पशुप्रायपुरुषस्य मोषजन्मन इति निष्फलजननस्य, यः, किं ? यो विद्धकर्णः कया अक्षर
शलाकया-अक्षराण्येव शलाका कर्णवेधजननी अक्षरशलाका। केनोल्लेखेन यान्यवराणि अत एव आह ।योग इति । योग इत्यक्षरलवणशलाकया योऽविद्धकर्णः लोहादिमयशलाकाविद्धकर्णोऽपि । तस्य नृपशोर्वरमजनानियुक्ता न
पुनर्विडम्बनाप्रायं जननमिति ॥१४॥ - पुनरपि पूर्वार्द्धन योगं स्तुत्वा उत्तरार्द्धन तत्स्वरूपमाहचतुर्वर्गेऽग्रणीर्मोचो योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्ररूपं रत्नत्रयं च सः॥१५॥
(४) सार्द्धद्विभिः रात्रिदिनैः प्राप्तं चिलातीपुत्रेण । देवेन्द्रामरभवनं अप्सरोगणसङ्कुलं रम्यम्
॥३५॥
Jain Education internal
For Personal & Private Use Only
www.jainelibrary.org