________________
Jain Education Inter
ला विष्यामि शिरस्तव । अनेनैव कृपाणेन सुसुमाया इव क्षणात् ॥ ६० ॥ स ज्ञानान्मुनिरज्ञासीद्बोधिनीजमिहाहितम् । अवश्यं यास्यति स्फातिं पल्वले शालिवीजवत् ॥ ६१ ॥ कार्यः सम्यगुपशमो विवेकः संवरोऽपि च । इत्युक्त्वा चारणमुनिः स पक्षीव खमुद्ययौ ॥ ६२ ॥ पदानि मन्त्रवत्तानि परावर्त्तयतस्ततः । जज्ञे चिलातीपुत्रस्य तदर्थोल्लेख ईदृशः || ६३ || क्रोधादीनां कषायाणां कुर्यादुपशमं सुधीः ॥ हहा तैरहमाक्रान्तश्चन्दनः पन्नगैरिव ॥ ६४ ॥ चिकित्साम्यद्य तदिमान्महारोगानिवात्मनः । क्षमामृदुत्वऋजुता सन्तोषपरमौषधैः ॥ ६५ ॥ धनधान्यहिरण्यादिसर्वस्व त्यागलक्षणम् । विवेकमेकं कुर्वीत बीजं ज्ञानमहातरोः ॥ ६६ ॥ तदिदं सुसुमाशीर्ष कृपाणं च करस्थितम् । सर्वस्वभूतं मुञ्चामि केतनं पापसम्पदः ॥ ६७ ॥ संवरश्वाक्षमनसां विषयेभ्यो निवर्त्तनम् । स मया प्रतिपन्नोऽद्य संयमश्रीशिरोमणिः ॥ ६८ ॥ पदार्थ भावयन्नेवं संरुद्धसकलेन्द्रियः । समाधिमधिगम्याभून्मनोमात्रैकचेतनः ॥ ६६ ॥ ततोऽस्य विस्रगन्धासृक्छटाकवचितं वपुः । कीटिकाभिः शतच्छिद्रं चक्रे दारु धुगणैरिव ॥ ७० ॥ पिपीलिकोपसर्गेऽपि स स्तम्भ इव निश्चलः । सार्द्धाहोरात्रयुग्मेन जगाम त्रिदशालयम् ॥ ७१ ॥ यदाह
जो तिहिँ एहिँ धम्मं समभिगो संजमं समारूढो । उवसमविवेयसंवरचिलाइपुत्तं नम॑सामि ॥ ७२ ॥ अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ । खायंति उत्तमंगं तं दुकरकारयं वंदे ॥ ७३ ॥ धीरो चिलाइ पुत्तो
( १ ) यस्त्रिभिः पदैः धर्मं समभिगतः संयमं समारूढः । उपशमविवेकसंवरचिलाती पुत्रं नमस्यामि ॥ ( २ ) अधिसृताः पादैः शोणितगन्धेन यस्य हीनाङ्गचः ( कीटिकाः ) । खादन्ति उत्तमाङ्गं तं दुष्करकारकं वन्दे ॥ ( ३ ) धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । यस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम् ॥
For Personal & Private Use Only:
www.jainelibrary.org