________________
प्रथम: प्रकाशः।
योग- इव तेपिरे ॥४३॥ न जलं न फलं नान्यद्ददृशुर्जीवनौषधम् । मृत्यवे प्रत्युतापश्यंस्ते हिंस्रश्वापदान् पथि ॥ शास्त्रम् ॥४४ ॥ प्रात्मनस्तनयानां च तां पश्यन्विषमां दशाम् । धनश्रेष्ठी पथ्यतुच्छे गच्छन्नेवमचिन्तयत् ॥ ४५ ॥ मम
सर्वखनाशोऽभूत्पुत्री प्राणप्रिया मृता। मृत्युकोटिं वयं प्राप्ता धिगहो दैवजृम्भितम् ॥४६॥ न यत्पुरुषकारेण ॥३४॥
साध्यं धीसम्पदा न च । तदेकं दैवमेवेह बलिम्यो बलवत्तरम् ॥४७॥ प्रसाधते न दानेन विनयेन न गृह्यते । A सेवयावय॑ते नैव केयं दुःसाध्यता विधेः ॥४८॥ विबुधैर्योध्यते नैव बलवद्भिर्न रुध्यते । न साध्यते तपस्यद्भिः
प्रतिमल्लोऽस्तु को विधेः ॥४६॥ अहो दैवं मित्रमिव कदाचिदनुकम्पते । कदाचित्परिपन्थीव निःशकं प्रणिहन्ति च॥ ५० ॥ विधिः पितेव सर्वत्र कदाचित्परिरक्षति । कदाचित्पीडयत्येव दायाद इव 'दुर्दमः॥५१॥ विधिनयति मार्गेणामार्गस्थमपि कहिंचित् । कदाचिन्मार्गगमपि विमार्गेण प्रवर्तयेत् ॥ ५२॥ आनयेदपि दूरस्थं करस्थमपि नाशयेत् । मायेन्द्रजालतुल्यस्य विचित्रा गतयो विधेः॥ ५३॥ अनुकूले विधौ पुंसां विषमप्यमृतायते ।
विपरीते पुनस्तत्रामृतमेव विषायते ॥ ५४ ॥ स एवं चिन्तयमेव प्राप राजगृहं पुरम् । सशोकः सुसुमापुत्र्या * विदधे चौर्ध्वदेहिकम् ॥५५॥ वैराग्याव्रतमादाय श्रीवीरस्वामिनोऽन्तिके । दुस्तपं स तपस्तेपे पूर्णायुश्च दिवं ययौ
॥५६॥ चैलातेयोऽप्यनुरागात्सुसुमाया मुहुर्मुहुः । मुखं पश्यन्नविज्ञातश्रमो याम्यां दिशं ययौ ॥ ५७ ॥ सर्वसन्तापहरणं छायावृक्षमिवाध्वनि । साधुमेकं ददर्शासौ कायोत्सर्गजुषं पुरः ।। ५८॥ स स्वेन कर्मणा तेन किश्चिदुद्विग्नमानसः। तमुवाच समाख्याहि धर्म संक्षेपतो मम ॥ ५९॥ अन्यथा कदली
(१) दुर्मदः ।
॥३४॥
in Education Internat
For Personal & Private Use Only
www.jainelibrary.org