________________
योग
शास्रम्
॥ ३३ ॥
Jain Education Inter
कार्म्मणं ददौ । सत्यं रक्ता विरक्ताश्च मारयन्त्येव योषितः || १० || चीयमाणः कृष्णपक्षेणेव कार्म्मणकर्म्मणा । समुनीन्दुर्ययौ स्वर्ग मण्डलं तरणेरिव ॥ ११ ॥ तस्यावसानात् सञ्जातनिर्वेदा सापि गेहिनी । प्रव्रज्यामग्रहीदेकं मानुष्यकतरोः फलम् ॥ १२ ॥ अनालोच्यैव सा पापं पतिव्यसनसम्भवम् । कालं कृत्वा दिवं प्राप दुष्प्रापं तपसा हि किम् ॥ १३ ॥ यज्ञदेवस्य जीवोsथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्श्रेय्याश्चिलात्यास्तनयोऽभवत् ॥ १४ ॥ चिलात्याः पुत्र इत्येष चिलातीपुत्रसंज्ञया । आहूयते स्म लोकेन नाम नान्यत्प्रकल्पि - तम् ॥ १५ ॥ यज्ञदेवप्रियाजीवच्युत्वाऽनुसुतपञ्चकम् । भद्राया धनभार्यायाः सुसुमेति सुताऽभवत् ॥ १६ ॥ धनो नियोजयामास चिलातीतनयं च तम् । सुसुमायाः स्वदुहितुः बालग्राहककर्म्मणि ॥ १७ ॥ लोकेष्वागांसि चक्रेऽसौ श्रेष्ठ्य भैषीच्च राजतः । स्वामी भृत्यापराधेन यतः स्याद्दण्डभाजनम् ॥ १८ ॥ मन्त्रवित्तं धनश्रेष्ठी सदोपद्रवकारिणम् । गृहाभिर्वासयामास दासेरं दन्दशूकवत् ॥ १६ ॥ सोऽथ सिंहगुहां चौरपल्लीं वल्लीं महागसाम् । ययौ प्रियागाः प्रीतिर्हि तुल्यव्यसनशीलयोः ॥ २० ॥ स नृशंसो नृशंसेन दस्युवृन्देन सङ्गतः । वायुनेवाग्निरभवदारुणोऽप्यतिदारुणः ॥ २१ ॥ ततः सिंहगुहाधीशे चौरसेनापतौ मृते । चौरसेनापतिः सोऽभूत्तदर्थमिव निर्मितः || २२ || यौवनं सुसुमाप्याप्ता रूपादिगुणशालिनी । कलाकलापपूर्णाभूत् खेचरीव महीचरी ॥ ॥ २३ ॥ चैलातेयोऽन्यदोचे खानस्ति राजगृहे पुरे । श्रेष्ठी धनो ऽनन्तधनो दुहिता चास्य सुसुमा ॥ २४ ॥ तस्करास्तत्र गच्छामो धनं वः सुसुमा तु मे । इति व्यवस्थामास्थाय सोऽगाद्धनगृहं निशि ॥ २५ ॥ प्रयोज्य स्वापनीं विद्यां कीर्त्तयित्वा स्वमागतम् । स धनं ग्राहयामास सुसुमां स्वयमग्रहीत् ॥ २६ ॥ सुप्ताशेषपरीवारः सूनुभिः
1
For Personal & Private Use Only
+03+08-03-03-08-0
प्रथमः
प्रकाशः ।
॥ ३३ ॥
www.jainelibrary.org