________________
त्वम् । पदं प्रपेदे परमं तथान्योऽप्यसंशयानः प्रयतेत योगे ॥ ५३ ॥ १२ ॥
पुनरुदाहरणान्तरेण योगश्रद्धामेव वर्धयति । तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य योगाय स्पृहयेन्न कः ॥१३॥ ___तत्कालं तत्क्षणं कृतं यहुष्कर्म स्त्रीवधलक्षणं तेन कर्मठः कर्मशूरस्तस्य दुरात्मन इति पापकरणकालापेषं चिलातीपुत्राभिधानस्य गोत्रे दुर्गतिपातरक्षकाय योगाय को न स्पृहयेत् सर्व एव स्पृहयेदित्यर्थः ।
तथाहिक्षितिप्रतिष्ठे नगरे यज्ञदेवोऽभवद्विजः। निनिन्द पण्डितम्मन्यः स सदा जिनशासनम् ॥१॥ असहिष्णुश्च तां निन्दा जिगीषुः कोऽपि चेल्लकः । गुरुणा वार्यमाणोऽपि तं वादार्थमवीवदत ॥२॥ ईदृशी च प्रतिज्ञाभूद्वादाधिष्ठितयोस्तयोः । येन यो जेष्यते तस्य शिष्यत्वं स करिष्यति ॥३॥ पानीतो निग्रहस्थानं बुद्धिकौशलशालिना । विवदन्वादिना तेन यज्ञदेवः पराजितः ॥४॥ चेलको जितकाशी तु यज्ञदेवद्विजन्मना । तदा पूर्वप्रतिज्ञातां परिव्रज्यामजिग्रहत् ॥ ५॥ ततः शासनदेव्यैवं यज्ञदेवो व्यबोध्यत । चारित्रं प्रतिपन्नोऽसि ज्ञानश्रद्धानवान्भव ॥ ६॥ व्रतं ततःप्रभृत्येष यथावत्पालयनपि । निनिन्द वस्त्राङ्गमलं प्रासंस्कारो हि दुस्त्यजः ॥७॥ प्रशाम्यन् ज्ञातयोऽप्यस्य संसर्गेण महात्मनः । प्रावृषेण्याभ्रसम्पर्केणाहिमांशोरिवांशवः ॥८॥ अस्य पाणिगृहीती तु नितान्तमनुरागिणी । उज्झाञ्चकार नो रागं नीलीरक्तेव शाटिका ॥ ॥ वश्यो मेस्त्विति सा तसै पारणे
in Education Inter
For Personal & Private Use Only
www.jainelibrary.org