________________
योग
प्रथम: प्रकाशः।
शास्रम्
॥३२॥
सायमपि कचित् । स्मार्यमाणः स तत्पापं कुत्राप्यहि न भुक्तवान् ॥ ३७॥ लोष्टुमिष्टिभिः पांशुवृष्टिभिर्मुष्टि। भिजेनाः । यजम्मुः सोऽधिसेहे तत्सम्यक् चैवमभावयत ॥ ३८॥ प्रात्मन् यादृकृतं कर्म तादृशं फलमामुहि । | यादृक्षमुप्यते बीजं फलं तादृक्षमाप्यते ॥ ३९ ॥ यदमी निरनुक्रोशमाक्रोशान्मयि तन्वते । अयत्नेनैव सिद्धा | तन्ममेयं कम्मनिर्जरा ॥४०॥ मय्याक्रोशाः प्रमोदाय यथैषां मे तथैव हि । यत्प्रीत्या सहमानस्य कम्भेक्षयविधायिनः॥४१॥ यन्मां भर्त्सयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त दुर्लभः सुखसङ्गमः॥४२॥ |
अमी मदीयं दुष्कर्मग्रन्थि परुषभाषितैः । चारैरिव चिकित्सन्तो नितान्तं सुहृदो मम ॥ ४३ ॥ कुर्वन्तु ताडनं | हन्त ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो मलिनत्वमपोहति ॥ ४४ ॥ कर्षन् दुर्गतिगुप्तेमा स्वं प्रक्षिपति
तत्र यः। कथं कुप्याम्यहं तस्मै प्रहारानपि कुर्वते ॥ ४५ ॥ मत्पापानि व्यपोहन्ति निजपुण्यव्ययेन ये । कथङ्कार| मिवैतेभ्योऽपरः परमबान्धवः ॥ ४६॥ वधबन्धादि हर्षाय यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतुरेषां दुनोति माम् ॥ ४७ ॥ केचित्परेषां तोषाय त्यजन्त्यर्थान्वपूंष्यपि । एषां प्रीतिदमाक्रोशहननादि कियन् मम ॥ ४८॥ तर्जितोऽहं हतो नाऽस्मि इतो वा नास्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ।। ४६ ॥ आक्रोशवागविक्षेपो बन्धनं हननं मृतिः। सह्यं श्रेयोऽर्थिना सर्व श्रेयो हि बहुविघ्नकम् ॥ ५० ॥ एवं भावयता तेन गर्हता स्वं च दुष्कृतम् । निर्दग्धः सर्वतः कर्मराशिः कक्ष इवाग्निना ॥ ५१ ॥ अम्लानं केवलज्ञानमथ लेभे सुदुर्लभम् । अयोगिकेवलिगुणस्थानस्थो मोक्षमाप च ॥ ५२ ॥ योगप्रभावेण दृढप्रहारी यथेष मुक्त्वा नरकातिथि
(१) स दुर्लभम् ।
॥३२॥
in Education internat
For Personal & Private Use Only
www.jainelibrary.org