________________
गदागदकारान्त
॥ २८॥
निरैक्षिष्ट लताया इव पल्लवम् ॥ २१ ॥ तथा सम्पश्यमानस्य तस्य विह्वलचेतसः। कृपा गतकृपस्यापि जज्ञे वन्कमिवाश्मनः ॥ २२ ॥ ततो हा तात तातेति हा मातर्मातरित्यपि । विलपन्तः समाजामुस्तत्कालं द्विजबालकाः ॥ २३ ॥ नग्नान् भुग्नानतिक्षामान् श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान् सानुतापमचिन्तयत् ॥२४ ॥ हहा नता निघृणेन दरिद्रौ दम्पती मया । अमी बाला हतास्तोयशोषे जीवन्ति किं झपाः ॥२५॥ क्ररेण कर्मणानेन नेष्यमाणस्य दुर्गतिम् । अघभीतस्य मे कः स्यादुपायः शरणं च कः ॥ २६ ॥ इति सञ्चिन्तयन्नेव वैराग्यावेगभागसौ । एनोगदागदकारान्साधूनुद्यान ऐक्षत ॥ २७ ॥ नत्वोवाचेत्यहं पाप्मा भाष्यमाणोऽपि पाप्मने । पछिलः स्पृश्यमानोऽपि पङ्किलीकुरुते परम् ॥ २८॥ येषामेकतरमपि नरकायैव तान्यहम् । ब्रह्मस्त्रीभ्रूणगोघातपातकान्यकृपो व्यधात(म्)॥२६॥ मामीशमपि त्रातुं साधवो यूयमहंथ । मेघानां वर्षतां स्थानमस्थानं वा न किश्चन
॥३०॥ अथ ते साधवस्तस्मै यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णालुः पापभीरुस्तमाददे ॥ ३१ ।। il न भोक्ष्ये तत्र यत्राहि स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा शान्ति सोऽग्रहीदित्यभिग्रहौ ॥ ३२ ॥ # पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स विजहार महामनाः ॥ ३३ ॥
स एवायं कृतच्छया पापः पापीयसामहो । इत्यतज्येत लोकेन स महात्मा दिवानिशम् ॥ ३४ ॥ गोभ्रूणद्विजघात्येष इति लोकेन जल्पता । विशन् गृहेषु भिक्षार्थ श्वेव लोष्टैरकुय्यत ।। ३५ ॥ स्मार्यमाणः स तत्पापं प्रतिवासरमप्यसौ । शान्तस्वान्तो न भुङ्क्ते स्म किंवा सत्त्वस्य दुष्करम् ॥३६॥ क्वचित्प्रातः कचिन्मध्यंदिने
(१) दिग्धानतिमलेन च।
ईथ । मेघाना या
in Education Internatio
For Personal & Private Use Only
www.jainelibrary.org