SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ योगशाखम् ॥ ३१ ॥ Jain Education Internat 90840809013 क्रूरतस्कराः चौरसेनाधिपतिना पुत्रत्वेनान्वमन्यत ॥ ३ ॥ चौरसेनापतौ तस्मिन्नवसानमुपेयुषि । तत्पुत्र इति तत्स्थाने स बभूव महाभुजः || ४ || निष्कृपं प्रहरत्येष सर्वेषां प्राणिनां यतः । ततो दृढप्रहारीति नाम्ना निजगदे जनैः ॥ ५ ॥ अन्येद्युर्विश्वकुट्टाक लुण्टाक भटपेटकैः । स कुशस्थलनामानं ग्रामं लुण्टयितुं ययौ ॥ ६ ॥ ब्राह्मणो देवशर्मेति तत्र दारिद्र्यविद्रुतः । अवकेशीफल मित्र क्षीरानं याचितो धर्मकैः || ७ || पर्यटय सकले ग्रामे क्वापि कापि स तन्दुलान् । कापि कापि पयोsभ्यर्थ्य परमान्नमपीपचत् ॥ ८ ॥ नद्यां स्त्रातुं ययावेष यावत्तावत् तदोकसि । ते पेतुर्दैवं दुर्बल घातकम् ॥ ६ ॥ तेषामेकतमो दस्युरपश्यत्तस्य पायमम् । क्षुधातुरः प्रेत इव तदादाय पलायितः ॥ १० ॥ श्रच्छिद्यमाने तस्मिंस्तु पायसे जीवितव्यवत् । क्रन्दन्ति डिम्भरूपाणि गत्वा पितरमूचिरे ॥ ११ ॥ व्यात्ताननानामस्माकं दस्युवृन्देन पायसम् । जहे प्रसारितदृशामनिलेनेव कज्जलम् ॥ १२ ॥ तदाकर्ण्य वचो विप्रः क्षिप्रं दीप्रः क्रुदग्निना । यमदूत इवादाय परिघं पर्यधावत ।। १३ ॥ सरोषराक्षसावेशात्समुत्पादितदोर्बलः । हन्तुं प्रववृते दस्यून् परिघेण पशूनिव ॥ १४ ॥ तेनावकरवत्साक्षात्क्षिप्यमाणानवेदय तान् । वित्रस्य तस्तिरस्कुर्व्वन् दधावे तस्करेश्वरः ।। १५ ।। तस्यापि धावतो दैवाद्गतिविघ्नविधायिनी । निरोध्धुं दुर्गतिमिव मार्गे गौरन्तरेऽभवत् ॥ १६ ॥ करालकरवा लैकप्रहारेण वराकिकाम् । जघान नृजघन्यस्तां चण्डाल इव निर्घृणः ॥ १७ ॥ तस्याभ्यापततो रोरद्विजातेः स शिरो भुवि । पनसद्रोः फलमिवापातयत्खगयष्टिना ॥ १८ ॥ श्राः पाप निष्कृप कृतं किमेतदिति वादिनी । बाला मासवती तं चाभ्यगात् द्विजकुटुम्बिनी || १९|| तस्या वृक इव च्छाग्या गुर्विण्याः सोऽतिदारुणः । कुष्माण्डदारमुदरं दारयित्वा द्विधाकरोत् ॥ २० ॥ ततो जरायुमध्यस्थं तस्या गर्भ द्विधाकृतम् । स स्फुरन्तं For Personal & Private Use Only 40.003-10-10 प्रथमः प्रकाशः । ॥ ३१ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy