________________
ब्रह्मस्त्रीभ्रूणगोघातपातकान्नरकातिथेः । दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् ॥१२॥
ब्रह्मणो ब्राह्मणस्य स्त्रिया वनिताया भ्रूणस्य गर्भस्य गर्भिण्याश्च गोर्धेनोस्तेषां घातः स एव पातकं तसात् । यद्यपि समदर्शिनां ब्राह्मणाब्राह्मणयोः स्त्रीपुरुषयोद्धृणाभ्रणयोर्गवागवो_तेविशेषेण पापबन्धः। यदाहसन्चो न हिंसियब्वो जह महिपालो तहा उदयपालो।न य अभयदाणवणा जणोवमाणेण होयव्वं ॥१॥
तथापि लोकप्रसिद्ध्यनुरोधेन ब्रह्मेत्यायुक्तम् । ये हि लौकिकाः सर्वस्या हिंसायाः पापफलं न मन्यन्ते । तेऽपि ब्रह्मादिघातकस्य महापापीयस्तां मन्यन्त एवेति । नरकातिथेदृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् , तेनैव भवेन मोक्षगमनात् । प्रभृतिग्रहणादन्येऽपि पापकारिणो विदितजिनवचनास्तत एव प्राप्तयोगसम्पदो नरकप्राप्तियोग्यानि कर्माणि निर्मुल्य परमसम्पदमासादितवन्तो द्रष्टव्याः । यदाहकूरा वि सहावेणं विसयविसवसाणुगा वि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥१॥
तथाहि
कस्मिंश्चिन्नगरे कश्चिदासीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् प्रावर्त्तत स पापधीः॥१॥ आरक्षपुरुषैरेष ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येनश्चौरपल्ली जगाम च ॥२॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ।
(१) सर्वो न हिंसितव्यो यथा महीपालस्तथा उदयपालः । न च अभयदानव्रतिना जनोपमानेन भवितव्यम् ॥ १॥ (२) क्रूरा अपि स्वभावेन विषयविषवशानुगा अपि भूत्वा । भावितजिनवचनमनसः त्रैलोक्यसुखावहा भवन्ति ॥१॥
Education inte
For Personal Private Use Only
www.jainelibrary.org