SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ब्रह्मस्त्रीभ्रूणगोघातपातकान्नरकातिथेः । दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् ॥१२॥ ब्रह्मणो ब्राह्मणस्य स्त्रिया वनिताया भ्रूणस्य गर्भस्य गर्भिण्याश्च गोर्धेनोस्तेषां घातः स एव पातकं तसात् । यद्यपि समदर्शिनां ब्राह्मणाब्राह्मणयोः स्त्रीपुरुषयोद्धृणाभ्रणयोर्गवागवो_तेविशेषेण पापबन्धः। यदाहसन्चो न हिंसियब्वो जह महिपालो तहा उदयपालो।न य अभयदाणवणा जणोवमाणेण होयव्वं ॥१॥ तथापि लोकप्रसिद्ध्यनुरोधेन ब्रह्मेत्यायुक्तम् । ये हि लौकिकाः सर्वस्या हिंसायाः पापफलं न मन्यन्ते । तेऽपि ब्रह्मादिघातकस्य महापापीयस्तां मन्यन्त एवेति । नरकातिथेदृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् , तेनैव भवेन मोक्षगमनात् । प्रभृतिग्रहणादन्येऽपि पापकारिणो विदितजिनवचनास्तत एव प्राप्तयोगसम्पदो नरकप्राप्तियोग्यानि कर्माणि निर्मुल्य परमसम्पदमासादितवन्तो द्रष्टव्याः । यदाहकूरा वि सहावेणं विसयविसवसाणुगा वि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥१॥ तथाहि कस्मिंश्चिन्नगरे कश्चिदासीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् प्रावर्त्तत स पापधीः॥१॥ आरक्षपुरुषैरेष ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येनश्चौरपल्ली जगाम च ॥२॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ। (१) सर्वो न हिंसितव्यो यथा महीपालस्तथा उदयपालः । न च अभयदानव्रतिना जनोपमानेन भवितव्यम् ॥ १॥ (२) क्रूरा अपि स्वभावेन विषयविषवशानुगा अपि भूत्वा । भावितजिनवचनमनसः त्रैलोक्यसुखावहा भवन्ति ॥१॥ Education inte For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy