SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥३०॥ वेदिभिः॥ २३ ।। इति चिन्तयतस्तस्य शुक्लध्यानमुपेयुषः । उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ।। २४॥ प्रथम: रजोहरणमुख्यानि मुनिचिह्नानि तत्क्षणात । विनीत उपनीयास्मै नमश्चक्रे दिवस्पतिः ॥ २५॥ तद्राज्येऽकृत 5-प्रकाश तत्पुत्रमादित्ययशसं तदा । यदाद्यादित्यवंशोऽयमद्याप्यस्ति महीभुजाम् ॥ ५२६ ॥ १०॥ __स्यान्मतं युक्तं भरतस्य पूर्वजन्मार्जितयोगसमृद्धिबलचपिताशुभकर्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलब्धरत्नत्रयोऽत एवाचपितकर्मा मानुषत्वमात्रमप्यप्राप्तवान् , स कथमनन्तकालप्रचितशुभाशुभकर्मनिर्मूलनमनुभवेत् । . तत्राहपूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ॥ ११ ॥ मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नानुभूतवती किं पुनर्मानुषत्वं तथापि योगबलसमृद्धेन शुक्नध्यानाग्निना चिरसञ्चितानि कर्मेन्धनानि भस्मसात्कृतवती। यदाह--"जह एगा मरुदेवा अच्चंत थावरा सिद्धा"। मरुदेवाचरितं चोक्तप्रायम् ॥११॥ ननु जन्मान्तरेऽपि अकृतक्रूरकर्मणां मरुदेवादीनां योगवलेन युक्तः कर्मक्षयः ये त्वत्यन्तक्रूरकर्माणस्तेषु योगः कुण्ठतामप्यासादयेत् । इत्याह ॥३०॥ १ यथा एका मरुदेवाऽत्यन्तं स्थावरा सिद्धा. Jain Education ind inal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy