________________
Jain Education Internat
8-93-8-K++*0+90808080
गन्नाथमृषभस्वामिनं ततः। एकाग्रमनसोपासाञ्चक्रे चक्रधरश्चिरम् ॥ ७ ॥ अथाद्रौ तत्र साधूनां सहस्रैर्दशभिर्वृतः । दीक्षाकालागते पूर्वलचे मोक्षं ययौ प्रभुः ॥ ८ ॥ तदा निर्वाणमहिमा चक्रे शक्रादिभिः सुरैः । अस्तोकशोकः शक्रेण भरतेशोऽप्यबोध्यत ॥ ६ ॥ चक्रेऽथ भरतो' रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥ १० ॥ तत्र च स्वामिनो मानवर्णसंस्थानशोभितम् । रत्नोपलमयं विम्बं स्थापयामास चक्रभृत् ॥ ११ ॥ स्वामिशिष्टत्रयोविंशभावितीर्थकृतामपि । यथावन्मानसंस्थानवर्णैर्विम्बान्यसूत्रयत् ॥ १२ ॥ आतॄणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमान्नृपः ॥ १३ ॥ पुनरेत्य निजां राजधानीं राजशिरोमणिः । यथावद्राज्यमशिषत्प्रज।रक्षणदीक्षितः ॥ १४ ॥ स कर्मभिर्भोगफलैः प्रेर्य्यमाणो निरन्तरम् । बुभुजे विविधान्भोगान् साचादिव दिवस्पतिः || १५ || नेपथ्यकर्म्म निर्मातुमपरेद्युरगादसौ । मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमाः ॥ १६ ॥ तत्र सर्व्वाङ्गविन्यस्तरत्नाभरणविम्बितैः । स्त्रीजनैर्युगपत्प्रेम्णा परिरब्ध इवाभवत् ॥ १७ ॥ पश्यन्नसौ स्वमादर्शेऽपश्यत्स्रस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्स्नां दिवा शशिकलामिव ॥ १८ ॥ ततः प्रोद्भिन्ननिर्वेदात्प्रत्यङ्गोज्झित भूषणम् । स्वमपश्यद्गतश्रीकं शीर्षपर्यमिव द्रुमम् ॥ १६ ॥ अचिन्तयच्च धिगहो वपुषो भूषणादिभिः । श्रीराहार्येव कुड्यस्य पुस्ताद्यैरिव कर्म्मभिः ॥ २० ॥ अन्तःक्लिन्नस्य विष्टाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ॥ २१ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयस्यूपरभूरिव || २२ || विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य जगृहे तच्च( १ ) प्रभोश्चक्रे सुरासुरैः । (२) ततोऽसौ विदधे ।
For Personal & Private Use Only
1.04.0+90/+१+१
**+cle
春季
www.jainelibrary.org