SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ जनिते इत्यर्थः / इत्यप्यवगतवतां पुंसां सद्रूपासनायां कथमिच्छा न भवति ? / किविशिष्टायां? उन्मनीभावहेतौ उन्मनस्त्वकारणभूतायाम् // 53 // इदानीममनस्कतोपायभूतामात्मप्रसादनां वृत्तेनाह तांस्तानापरमेश्वरादपि परान् भावैः प्रसादं नयन्, तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि / हंतात्मानमपि प्रसादय मनाग् येनासतां संपदः, साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते // 54 // तान् तान् उच्चनीचभेदेन बहुप्रकारान् परान् आत्मव्यतिरिक्तान् , किमपरं? परमेश्वरं परमात्मानमप्यभिव्याप्य प्रसादं नयन अनुग्रहपरान् कुर्वन् , कैः ? तैस्तै वैरभिप्रायैर्धनयशोविद्याराज्यस्वर्गाद्यर्थप्रार्थनारूपै रोगदारिद्यक्षुद्रोपद्रवायनर्थपरिहारेच्छारूपैश्च हेतुभूतैः, किं कुतो हेतोः ? हे आत्मन् आयस्यसि आयासमनुभवसि ? तत्तदुपायमूढेत्यात्मनो विशेषणं, ते च ते उपायनसेवादानपूजादय उपायास्तेषु मूढ केनोपायेनायमयं च परः प्रसादनीय इत्यत्र भ्रान्तः (न्त ) भगवन्निति भाविप्रसादयुक्ततया आत्मनः पूज्यत्वमाह / हंतेति प्रत्यक्षीकृतस्यात्मनः संबोधनं / आत्मानमपि स्वमपि प्रसादय रजस्तमोमलापनयनेन प्रसादवन्तं कुरु / मनागिति क्षणमात्रं, आस्तां चिरकालं / येनात्मप्रसादनेन, आसतामन्याः संपदः अर्थप्राप्त्यत्यनर्थपरिहाररूपा यावत् परमेऽपि तेजसि परम Jan Education intel For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy