________________ योग- स्पष्टा // 46 // सोपालम्भमुपदेशसर्वस्वमाहशास्त्रम् - कर्माण्यपि दुःखकृते निष्कर्मत्वं सुखाय विदितंतु।न ततःप्रयतेतकथं निष्कर्मत्वे सुलभमोक्षे॥५०॥ प्रकाशः / / / 334 // स्पष्टा // 50 // यदिवा मोक्षोऽस्तु मास्तु यदिवा परमानन्दस्तु वेद्यते स खलु। यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव // 51 // स्पष्टा // 51 // तथाहीत्यादिना एतदेव प्रपञ्चयतिमधु न मधुरं नैताः शीतास्त्विषस्तुहिनद्युतेरमृतममृतं नामैवास्याः फले तु मुधा सुधा। तदलममुना संरम्भेण प्रसीद सखे मनः, फलमविकलं त्वय्येवैतत्प्रसादमुपेयुषि // 52 // ___ स्पष्टः // 52 // स्वसंविदितामनस्कोपदेशदायिनो गुरून् व्यतिरेकभङ्गया स्तौतिसत्येतस्मिन्नरतिरतिदं गृह्यते वस्तु दूरा-दप्यासन्नेऽप्यसति तु मनस्याप्यते नैव किञ्चित् / पुंसामित्यप्यवगतवतामुन्मनीभावहेता-विच्छा बाढं न भवति कथं सद्गुरूपासनायाम् // 53 // एतस्मिन्मनसि सति दूरादपि अरतिरतिकारणं वस्तु गृह्यते, अरतिकारणं व्याघ्रादि रतिकारणं वनितादि / आसन्नदेशवयंप्यसति तु मनसि न अरतिरतिदं वस्तु गृह्यते / सुखदुःखे मनःसंबन्धनिबन्धने, न तु विषयसंपर्क- // 364 // Iain Education inte For Personal & Private Use Only www.jainelibrary.org