SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ योग एकादशः प्रकाशः। शास्रम् // 387 // लघुवर्णपञ्चकोद्विरणतुल्यकालामवाप्य शैलेशीम् / क्षपयति युगपत् परितो वेद्यायुर्नामगोत्राणि // 57 // लघुवर्णपञ्चकं अइउल्लक्षणं तस्योगिरणमुच्चारणं तेन तुन्यः कालो यस्याः। शैलेशो मेरुस्तस्येयं शैलेशी तद्वत् स्थिरावस्थेत्यर्थः, तामवाप्य / युगपदेककालं परितः सामस्त्येन क्षपयति वेदनीयायुर्नामगोत्रलक्षणानि कर्माणि // 57 // ततश्च औदारिकतैजसकार्मणानि संसारमूलकरणानि / हित्वेह ऋजुश्रेण्या समयेनैकेन याति लोकान्तम् // 58 // __औदारिकतैजसकार्मणलक्षणानि शरीराणि संसारमूलभूतानि करणानि साधकतमानि, इह देहत्यागभूमौ हित्वा एकया ऋज्व्या श्रेण्या विग्रहरहितया प्रदेशान्तराण्यस्पृशन्नेकेन समयेन समयान्तरमस्पृशन् लोकान्तं सिद्धिक्षेत्रं याति साकारोपयोगोपयुक्त इति शेषः। यदाह-" इह बोदिं चइत्ताणं तत्थ गंतूण सिज्झइ" इति // 58 // ननूपरि गच्छन् लोकान्तादुपर्यपि किं न गच्छति ? देहत्यागभूमेरधस्तिर्यग्वा किं न गच्छति ? इत्थाह१ इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति // // 387 // Main Education For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy