SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ निरुणद्धि / सति तस्मिन् सूक्ष्मयोगस्य रोध्धुमशक्यत्वात् / न हि धावन् वेपथु वारयति / ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययागेन सूक्ष्मौ वाङ्मनसयोगौ निरुणद्धि / ततः सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् खात्मनैव सूक्ष्मकाययोगं निरुणद्धि // 52 // एतदेवार्यात्रयेणाह श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा। अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ // 53 // 'सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् / तस्मिन्ननिरुद्धे सति शक्यो रोऽधुं न सूक्ष्मतनुयोगः // 54 // वचनमनोयोगयुगं सूक्ष्म निरुणद्धि सूक्ष्मात्तनुयोगात् / / विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् // 55 // स्पष्टाः // 53-55 // तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य / अस्यान्ते क्षीयन्ते त्वघातिकर्माणि चत्वारि // स्पष्टः // 56 // ततश्च in Education For Personal Private Use Only alwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy