________________ एकादशः प्रकाशः। योग अभिवन्द्यमानपादः सुरासुरनरोरगैस्तदा भगवान् / शास्त्रम् सिंहासनमधितिष्ठति भाखानिव पूर्वगिरिशृङ्गम् // 45 // // 38 // * तेजःपुञ्जप्रसरप्रकाशिताशेषदिक्कमस्य तदा। त्रैलोक्यचक्रवर्तित्वचिह्नमग्रे भवति चक्रम्॥४६॥ भुवनपतिविमानपतिज्योतिःपतिवानमन्तराः सविधे।। तिष्ठन्ति समवसरणे जघन्यत: कोटिपरिमाणाः // 47 // स्पष्टाः // 24-47 // तीर्थकरकेवलिनोऽतिशयस्वरूपमुक्तम् , इतरकेवलिनः स्वरूपमाह तीर्थकरनामसंज्ञं न यस्य कर्मास्ति सोऽपि योगबलात् / उत्पन्नकेवलः सन् सत्यायुषि बोधयत्युर्वीम् // 48 // स्पष्टः // 48 // उत्तरकरणीयमाहसंपन्नकेवलज्ञानदर्शनोऽन्तर्मुहर्त्तशेषायुः। अर्हति योगी ध्यानं तृतीयमपि कर्तुमचिरेण // 49 // अन्तर्मुहूर्त मुहूर्तस्य मध्ये / शेषमायुर्यस्य स तथा। शेषं स्पष्टम् // 46 // तत्किमविशेषेण सर्वोऽपि योगी तृतीयं ध्यानमारभते उतास्ति कश्चिद्विशेषः ? इत्याह // 38 // Jain Education inte For Personal & Private Use Only www.jainelibrary.org