________________
योगशास्त्रम्
पश्चमः। प्रकाशः।
॥३५८॥
स्नातमात्रस्य हृत्पादं तत्क्षणायदि शुष्यति । दिवसे जायते षष्ठे तदा मृत्युरसंशयम् ॥१६५।। ___ हृदयं च पादौ च हृत्पादम् । शेषं स्पष्टम् ॥ १६५ ॥ तथाजायते दन्तघर्षश्चेच्छवगन्धश्च दुःसहः । विकृता भवति च्छाया व्यहेण म्रियते तदा ॥१६६॥ ___स्पष्टः ॥ १६६ ॥ तथान स्वनासां स्वजिह्वां न न ग्रहान्नामला दिशः। नापि सप्तऋषीन् यहि पश्यति म्रियते तदा ॥९६७॥
स्पष्टः ॥ १६७ ॥ तथाप्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि।प्रवितत्य निजी वाहू निजच्छायां विलोक्य च १६० शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोऽम्बरे। न शिरो दृश्यते तस्यां यदा स्यान्मरणं तदा ॥१६॥ नेक्ष्यते वामबाहुश्चेत् पुत्रदारक्षयस्तदा । यदि दक्षिणबाहुर्नेक्ष्यते भ्रातृक्षयस्तदा ॥ १७०॥ अदृष्टे हृदये मृत्युरुदरे च धनक्षयः । गुह्ये पितृविनाशस्तु व्याधिरूरुयुगे भवेत् ॥ १७१ ॥ अदर्शने पादयोश्च विदेशगमनं भवेत् । अदृश्यमाने सर्वाङ्गे सद्यो मरणमादिशेत् ॥ १७२॥
स्पष्टाः ॥ १६८-१७२ ॥ प्रकारान्तरणे कालज्ञानमाह
॥३५॥
Jin Education in
For Personal & Private Use Only
www.jainelibrary.org