________________
गृध्रः काकः कपोतो वा क्रव्यादोऽन्योऽपि वा खगः ।
निलीयेत यदा मूर्ध्नि षण्मास्यन्ते मृतिस्तदा ॥ १४४ ॥ तारा कनीनिका, श्यामा अञ्जनवर्णा । शुष्येतामकस्मादधरौ दन्तच्छदौ तालु च काकुदं । राजदन्तावध उपरि च द्वौ द्वौ दन्तौ । शेषं स्पष्टम् ॥ १४३ ॥ १४४ ॥ प्रत्यहं पश्यतानभ्रेऽहन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधन्वा तु तत्र दृश्यते ॥१४॥ यदा न दृश्यते तत्तु मासैः षड्भिर्मृतिस्तदा । परनेत्रे खदेहं चेन्न पश्येन्मरणं तदा ॥१४६॥ ___अनभ्रेऽहनि मुखमापूर्य जलैः पूत्कृतेन ऊर्ध्व क्षिपन् शक्रधनुः पश्यतीति स्थितमेतत् । यदा तदिन्द्रधनुर्न पश्यति । तदा षड्भिर्मासैर्मृतिः । परकनीनिकायां स्वदेहो दृश्यते, यदा तं न पश्येत्तदा षड्भिर्मासैर्मरणम् ॥१४५॥१४६॥ तथाकूर्परौ न्यस्य जान्वोधन्येकीकृत्य करौ सदा। रम्भाकोशनिभा छायां लक्षयेदन्तरोद्भवाम् १४७ विकासि च दलं तत्र यदेकं परिलक्ष्यते। तस्यामेव तिथो मृत्युः षण्मास्यन्ते भवेत्तदा ॥१४८॥
अनभ्रेऽहनीति वर्तते । शेषं स्पष्टम् ॥ १४७ ॥ १४८ ॥ तथाइन्द्रनीलसमच्छाया वक्रीभूता: सहस्रशः। मुक्ताफलालङ्करणा: पन्नगाः सूक्ष्ममूर्तयः ॥१४९॥ दिवासंमुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ। न दृश्यन्ते यदा ते तुषण्मास्यन्ते मृतिस्तदा १५०
in Education Interi
For Personal & Private Use Only
T
w
ww.jainelibrary.org