________________
Jain Education International
तेजोभिर्दुःसहोऽहं तु हन्तस्यां वडवानलः ॥ ३७ ॥ पत्तयोध्या रथा नागाः सेनानीर्भरतोऽपि च । मयि सर्व्वे प्रीयन्तां तेजांसीवार्क तेजसि ॥ ३८८ ॥ याहि त स एवैतु राज्यजीवितकाम्यया । तातदत्तांशतुष्टेन मयैवापक्षितस्य भूः || ३६ || दूतेनागत्य विज्ञप्ते यथार्थे तेन तत्क्षणम् | युयुत्सुर्बाहुबलिना भरतोञ्थाभ्यपेणयत् ॥ ४० ॥ छादयन्मेदिनी सैन्येन धनैरिव महाबाहुस्ततो बाहुबलिर्भरतमभ्यगात् ॥ ४१ ॥ उभयोरपि वाहिन्योर्महासुभयादसोः । अन्योऽन्यास्फालिताखोमिः सम्फेटोऽभूद्भयानकः ॥ ४२ ॥ तत्सैनिकानामन्योऽन्यं कुन्ताकुन्ति शराशरि । श्रामन्त्रितश्राद्धदेवः प्रावर्त्तत रणक्षणः || ४३ || पर्यस्याशेपसैन्यानि तूलानीव महाबलः । श्रभ्येत्य भरतं बाहुबलिरेवमवोचत || ४४ ॥ हस्त्यश्वपत्तिघातेन किं सुधा पापदायिना । यद्यलं तत्त्वमेकाकी युद्धयस्वैकाकिना मया ।। ४५ ।। एकाङ्गाजिं प्रतिज्ञाय द्वाभ्यामपि निवारिताः । सैनिका उभयेऽप्यस्थुः पश्यन्तः साक्षिणो यथा ।। ४६ ।। ततो दृग्युद्ध आरब्धे निर्निमेषविलोचनौ । देवैरपि नृदेवो तो देवाविति वितर्कितौ ॥ ४७ ॥ भरते निर्जिते तत्र साक्षीभूतामरं तयोः । वाग्युद्धमभवत्पक्षप्रतिपक्षपरिग्रहात् ।। ४८ ।। तत्रापि हीनवादित्वं भरते समुपेयुपि । भूभुजौ भुजयुद्धेन युयुधाते महाभुजौ ।। ४९ ।। भरतो लम्बमानोऽथ बाहौ बाहुबलेः स्थिरे । शाखामृगो महाशाखिशाखायामित्र वीक्षितः ॥ ५० ॥ भरतस्य महाबाहोरपि बाहुबलिली । एकेन बाहुना बाहुं लतानालमनामयत् ।। ५१ ।। प्रारब्धे मुष्टियुद्धेऽथ पेतुर्भरतमुष्टयः । बाहुबली समुद्रोम्मिघाता इव तटाचले ॥ ५२ ॥ श्रहतो बाहुबलिना वज्रकल्पेन मुष्टिना । पपात भरतः पृथ्व्यां स्वसैन्याऽश्रुजलैः सह ॥ ५३ ॥ (१) सम्यीभूतामरं तयोः ।
For Personal & Private Use Only:
-10
184-04,101 +
www.jainelibrary.org