SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ २७॥ प्रथमः प्रकाशः। - सह्याः केनाभिसर्पन्तः पर्वता इव जङ्गमाः ॥२०॥ तावतोऽश्वान् रथांश्चास्य विष्वक् प्लावयतो महीम् । कल्लो लानिव कल्पान्तोदधेः कः स्खलयिष्यति ॥ २१ ॥ तस्य षष्मवतिग्रामकोटिभर्तुः पदातयः । कोट्यः पनवतिः सिंहा इव त्रासाय कस्य न ॥ २२ ॥ एकः सुषेणसेनानीर्दण्डपाणिः समापतन् । कृतान्त इव किं शक्यः सोडं देवासुरैरपि ॥ २३ ॥ अमोघं बिभ्रतश्चक्रं चक्रिणो भरतस्य तु । सूर्यस्यैव तमस्तोमः स्तोकिकैव त्रिलोक्यपि ॥ २४ ॥ तेजसा वयसा ज्येष्ठो नृपश्रेष्ठः स सर्वथा । राज्यजीवितकामेन सेव्यो बाहुबले त्वया ॥२५ ॥ अथ बाहुबलिर्बाहुबलापास्तजगदलः। ऊचे भ्रूभङ्गभृद्वीरध्वानोऽर्णव इवापरः ॥ २६ ॥ युक्तं यदुक्तं भवता लोभेन क्षोभणं वचः । दूताः खलु यथावस्थस्वामिवाचिकवाचिनः ॥ २७॥ सुरासुरनरेन्द्रार्यो ने तातोत्तमविक्रमः। श्लाघाहेतुर्मे भरतः कीर्तितो दूत नूतनः ॥ २८ ॥ करदीभूय भूपाला नागच्छन्तु कथं नु तम् । दृश्यते न त्वसौ यस्य भ्राता बाहुबलिबेली ।। २६ ॥ आवयोनेनु मार्तण्डपङ्करुट्खण्डयोरिव । किं न स्याद्व्यवहितयोरपि प्रीतिः परस्परम् ॥ ३० ॥ सदा मनसि तिष्ठामस्तस्य भ्रातुरहो वयम् । गत्वा किमतिरिच्येत प्रीतिनैसर्गिकी हिनः ॥ ३१ ॥ आर्जवानागताः सत्यं कौटिल्यं भरतेन किम् । विमृश्यकारिणः सन्तो दूयन्ते किं खलोक्तिभिः॥३२॥ | एक एवावयोः स्वामी भगवानादितीर्थकृत् । तस्मिन्विजयिनि स्वामी कथङ्कारं ममापरः ॥३३॥ भ्रातास्म्यभीः स चाज्ञेश प्राज्ञापयतु यद्यलम् । ज्ञातिस्नेहेन किं वज्र वज्रेण न विदार्यते ॥ ३४ ॥ सुरासुरनरोपास्त्या प्रीतोऽस्त्वेष मयास्य किम् । मागे एव क्षमः स्तम्बे रथः सजोऽपि भज्यते ॥ ३५ ॥ तातभक्तो महेन्द्रश्चेज्येष्ठं तं तातनन्दनम् । प्रासयत्यासनस्यार्द्ध स किं तेनापि दृप्यति ।। ३६ ॥ तेऽन्ये तस्मिन् समुद्रे ये ससैन्याः सक्तुमुष्टिवत । १ न तातो न च विक्रमः । || २७॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy