________________
'....॥३॥ एकतः संहताः सर्वे देवदानवमानवाः। तथान्यतो बाहुबलिः प्रतिमल्लो न विद्यते ॥ ४॥ एकतश्चक्रशालायां चक्रं न प्रविशत्यदः। नेच्छत्याज्ञामन्यतो (मितो) बाहुः सङ्कटे पतितोऽस्म्यहम् ॥शा किंवा बाहुबलिः सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पर्याणं केसरी किं कदाचन ॥ ६ ॥ एवं विमृशतस्तस्य सेनानीजगदे ह्यदः । स्वामिस्त्वद्ध (स्तव ब) लस्याने त्रैलोक्यं च तृणायते ॥ ७॥ वैमात्रेयं कनीयांसमथ बाहुबलि प्रति । दूतं तक्षशिलापुऱ्या प्रेषयामास पार्थिवः ॥८॥ शैलशृङ्गे सिंहमिवोत्तुङ्गसिंहासने स्थितम् । नत्वा बाहुबलिं दूतो युक्तिस्यूतमवोचत ॥६॥ त्वमेकः श्लाघ्यसे यस्य ज्येष्ठो भ्राता जगजयी । षदखण्डभरताधीशो लोकोत्तरपराक्रमः ॥१०॥ त्वद्भातुश्चक्रवर्तित्वाभिषेके के महीभुजः। मङ्गल्योपायनकराः करदीभूय नाययुः ॥ ११ ॥ सूर्योदय इवाम्भोजखण्डस्य भरतोदयः । श्रिये तवैव किन्त्वस्याभिषेके न त्वमागमः ॥१२॥ ततः कुमार भवतोऽसमागमनकारणम् । ज्ञातुं राज्ञा नयज्ञेनाज्ञापितोऽहमिहागमम् ॥ १३ ॥ नागा यद्यार्जवेनापि तत्र कोऽपि जनः पुनः । तवाविनीततां ब्रूते यच्छिद्रान्वेषिणः खलाः ॥ १४ ॥ पिशुनानां प्रवेशं तद्यनाद्वोपयितुं तव । आगन्तुं युज्यते तत्र कात्रपा | स्वाम्युपासने ॥ १५ ॥ भ्रातेति यदि निर्भीको नागास्तदपि नोचितम् । आज्ञासारा न गृह्यन्ते ज्ञातेयेन महीभुजः | ॥ १६ ॥ अयस्कान्तैरिवायांसि देवदानवमानवाः । कृष्टास्तेजोभिरधुना ह्येकं भरतमन्वगुः ॥ १७ ॥ यम - सनदानेन वासवोऽपि सखीयति । सेवामात्रेण तं हन्तानुकूलयसि कि नहि ॥ १८॥ वीरमानितया यद्वा राजानमवमन्यसे । त्वं हि तस्मिन् ससैन्योऽपि समुद्रे सक्तमुष्टिवत ॥ १६॥ लक्षाश्चतुरशीतिस्तद्गजाः शक्रेभसन्निभाः।
१ मृगारिरेको यत्कुर्यात्कुर्यान्मृगकुलं न तत् ॥ इति संभवति.
Jan Education internal
For Personal Private Use Only
www.jainelibrary.org