SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ '....॥३॥ एकतः संहताः सर्वे देवदानवमानवाः। तथान्यतो बाहुबलिः प्रतिमल्लो न विद्यते ॥ ४॥ एकतश्चक्रशालायां चक्रं न प्रविशत्यदः। नेच्छत्याज्ञामन्यतो (मितो) बाहुः सङ्कटे पतितोऽस्म्यहम् ॥शा किंवा बाहुबलिः सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पर्याणं केसरी किं कदाचन ॥ ६ ॥ एवं विमृशतस्तस्य सेनानीजगदे ह्यदः । स्वामिस्त्वद्ध (स्तव ब) लस्याने त्रैलोक्यं च तृणायते ॥ ७॥ वैमात्रेयं कनीयांसमथ बाहुबलि प्रति । दूतं तक्षशिलापुऱ्या प्रेषयामास पार्थिवः ॥८॥ शैलशृङ्गे सिंहमिवोत्तुङ्गसिंहासने स्थितम् । नत्वा बाहुबलिं दूतो युक्तिस्यूतमवोचत ॥६॥ त्वमेकः श्लाघ्यसे यस्य ज्येष्ठो भ्राता जगजयी । षदखण्डभरताधीशो लोकोत्तरपराक्रमः ॥१०॥ त्वद्भातुश्चक्रवर्तित्वाभिषेके के महीभुजः। मङ्गल्योपायनकराः करदीभूय नाययुः ॥ ११ ॥ सूर्योदय इवाम्भोजखण्डस्य भरतोदयः । श्रिये तवैव किन्त्वस्याभिषेके न त्वमागमः ॥१२॥ ततः कुमार भवतोऽसमागमनकारणम् । ज्ञातुं राज्ञा नयज्ञेनाज्ञापितोऽहमिहागमम् ॥ १३ ॥ नागा यद्यार्जवेनापि तत्र कोऽपि जनः पुनः । तवाविनीततां ब्रूते यच्छिद्रान्वेषिणः खलाः ॥ १४ ॥ पिशुनानां प्रवेशं तद्यनाद्वोपयितुं तव । आगन्तुं युज्यते तत्र कात्रपा | स्वाम्युपासने ॥ १५ ॥ भ्रातेति यदि निर्भीको नागास्तदपि नोचितम् । आज्ञासारा न गृह्यन्ते ज्ञातेयेन महीभुजः | ॥ १६ ॥ अयस्कान्तैरिवायांसि देवदानवमानवाः । कृष्टास्तेजोभिरधुना ह्येकं भरतमन्वगुः ॥ १७ ॥ यम - सनदानेन वासवोऽपि सखीयति । सेवामात्रेण तं हन्तानुकूलयसि कि नहि ॥ १८॥ वीरमानितया यद्वा राजानमवमन्यसे । त्वं हि तस्मिन् ससैन्योऽपि समुद्रे सक्तमुष्टिवत ॥ १६॥ लक्षाश्चतुरशीतिस्तद्गजाः शक्रेभसन्निभाः। १ मृगारिरेको यत्कुर्यात्कुर्यान्मृगकुलं न तत् ॥ इति संभवति. Jan Education internal For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy