________________
योगशास्त्रम्
॥ २६॥
म्पातानन्तबाधानिवन्धनम् । अभिमानफलैवेयं राज्यश्रीः सापि नश्वरी ॥ ८६ ॥ किश्च या स्वःसुखैस्तृष्णा
प्रथम: नात्रुट्यत्याग्भवेषु वः । साङ्गारकारकस्येव मर्यभोगैः कथं त्रुटेत् ॥८७॥ अङ्गारकारकः कश्चिदादाय पयसो प्रकाशः। दृतिम् । जगाम कर्तुमङ्गारानरण्ये रीणवारिणि ॥८८ ॥ सोऽङ्गारानलसन्तापान्मध्याहातपपोषितात् । उद्भूतया तृषाक्रान्तः सर्व दृतिपयः पपौ ॥८६॥ तेनाप्यच्छिन्नतृष्णः सन् सुप्तः स्वप्ने गृहं गतः। आलूकलशनन्दानामुदकान्यभितोऽप्यपात् ॥ ९॥ तज्जलरप्यशान्तायां तृष्णायामग्नितैलवत् । वापीकूपतडागानि पायंपायमशोषयत् ॥ ६१॥ तथैव तृषितोऽथापात्सरितः सरितां पतीन् । न तु तस्य तृषात्रुट्यनारकस्येव वेदना ॥१२॥ मरुकूपे ततो यातः कुशपूलं स रज्जुभिः । बध्ध्वा चिक्षेप पयसे किमातः कुरुते न हि ॥ १३ ॥ दूराम्बुत्वेन कूपस्य मध्येऽपि गलिताम्बुकम् । निश्चोत्य पूलं द्रमका स्नेहप्रोतमिवापिवत् ॥१४॥ न च्छिन्ना यार्णवाद्यैस्तुद् छेद्या पूलाम्भसा न सा । तद्वद्वः स्वःसुखाच्छिन्ना छेद्या राज्यश्रिया किमु ॥६॥ अमन्दानन्दनिःस्यन्दिनिर्वाणप्राप्तिकारणम् । वत्साः संयमराज्यं तद्युज्यते वो विवेकिनाम् ॥६६॥ तत्कालोत्पन्नवैराग्यवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु प्रव्रज्यां जगृहुस्ततः॥१७॥ अहो धैर्यमहो सत्त्वमहो वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरूपं दूता राज्ञे व्यजिज्ञपन् ।।९८॥ तत् श्रुत्वा भरतस्तेषां राज्यानि जगृहे स्वयम् । लाभाद्विवर्द्धितो लोभो राजधर्मो ह्यसौ सदा ॥१६॥ अथ विज्ञपयामास सेनानीभरतेश्वरम् । न चक्र चक्रशालायां विशत्यद्यापि नः प्रभो ॥४०॥ स्वामिन् दिग्विलये कश्चिदाज्ञाबाह्यो नृपः क्वचित् । विवर्तते डोल इव घरट्टे भ्रमति प्रभो ॥१॥ आ ज्ञातं भरतोऽवादील्लोकोत्तरपराक्रमः। अस्मद्धन्धुर्महाबाहुरेको बाहुबलिबली ॥२॥ एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च । मृगारिको यत्कुऱ्यान्मृगकुलाः
PE२६॥
। प्रव्रज्या जगृहुतिया राज्यानि जगृहे स्वयम् । लाभ
तत् श्रुत्वा भरवस्व ॥ न चक्रं चत्रशाला भ्रमति प्रभो ॥ यतोऽप्यहिकुलानि
S|| अहो धैर्यमहो मनाम् ॥६६॥ तत्काला५॥ अमन्दानन्दाना पार्णवाद्यैस्त
प्रभो ॥ ४०० ॥ स्वामि
in Education
I
For Personal & Private Use Only