________________
पञ्चमः प्रकाशः
योगशास्त्रम् ॥३५२॥
तथा
१९५१ ममाता
एकोनविंशतिदिनवाहिनि वायौ चत्वारिंशदधिकदिनशतद्वये मृत्युः, अष्टाशीत्यधिकशतद्वयाचतुर्णा द्वादशाहानामपनयने एतदेव भवति ॥ १०६ ॥ तथाविंशतिदिवसानेकनासाचारिणि मारुते । साशीतौ वासरशते गते मृत्युन संशयः ॥१०७॥
विंशतिं दिनानि वहति वायौ अशीत्यधिके दिनशते मृत्युः, चत्वारिंशदधिकशतद्वयात् पञ्चानां द्वादशाहानामपनयने एतदेव भवति ॥ १०७॥ एकद्वित्रिचतुःपञ्चदिनषट्कक्रमक्षयात् । एकविंशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥१०॥ ___ एकद्वित्रिचतुःपञ्चानां दिनषद्कानां क्रमेण क्षयात् एकविंशत्यादि पञ्चविंशतिपर्यन्तानि पञ्च दिनानि शोधयेत् ।। १०८॥ ___ तद्यथेति पूर्ववत्एकविंशत्यहं वर्कनाडीवाहिनि मारुते । चतुःसप्ततिसंयुक्ते मृत्युदिनशते भवेत् ॥ १०९॥ ___एकविंशतिं दिनानि वहति वायौ चतुःसप्तत्यधिके दिनशते मृत्युः, अशीत्यधिकशतादेकस्य षट्कस्यापनयने [3] एतदेव भवति ॥ १० ॥ द्वाविंशतिं दिनान्येवं सद्विषष्टावहःशते । षड्दिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे ॥ ११० ॥
तथा
॥३५२॥
Jan Education inte
For Personal & Private Use Only
I
www.jainelibrary.org