________________
एकद्वित्रिचतुःपञ्चसङ्ख्याता ये द्वादशाहास्तेषां क्रमेण चयस्ततः षोडशादीनि विंशत्यन्तानि पञ्च दिनानि शोध्यानि ॥ १०२॥
तद्यथेति विवृणोतिप्रवहत्येकनासायां षोडशाहानि मारुते । जीवेत्सहाष्टचत्वारिंशतं दिनशतत्रयीम् ॥ १०३ ॥ __षोडश दिनानि पिङ्गलायां वहति वायावष्टचत्वारिंशदधिकां दिनशतत्रयीं जीवेत् , षष्ट्यधिकशतत्रयीमध्यादेकस्य द्वादशाहस्यापनयने एतदेव भवति ॥१०३॥ तथावहमाने तथा सप्तदशाहानि समीरणे । अह्नां शतत्रये मृत्युश्चतुर्विंशतिसंयुते ॥ १०४ ॥ ___ सप्तदश दिनानि वहति वायौ चतुर्विशत्यधिकं दिनशतत्रयं जीवति, अष्टचत्वारिंशदधिकशतत्रयाद् द्वयोर्दादशाहयोरपनयने एतदेव भवति ॥ १०४ ॥ तथापवने विचरत्यष्टादशाहानि तथैव च । नाशोऽष्टाशीतिसंयुक्त गते दिनशतद्रये ॥१०५॥
अष्टादश दिनानि वहति चायौ अष्टाशीत्यधिके दिनशतद्वये मृत्युः, चतुर्विंशत्यधिकशतत्रयात्रयाणां द्वादशाहानामपनयने एतदेव भवति ॥ १०५ ॥ तथाविचरत्यनिले तद्वदिनान्येकोनविंशतिम् । चत्वारिंशद्युते याते मृत्युदिनशतद्रये ॥१०६॥
Jain Education inte
For Personal & Private Use Only
| www.jainelibrary.org