________________
योग
शास्रम्
॥३५१॥
Jain Education In
8--1.
-- 11-01
तथा
तथैव द्वादशाहानि वायौ वहति जीवति । दिनानां षट्शतीमष्टचत्वारिंशत्समन्विताम् ॥ ९८॥ द्वादशाहानि हति वा अष्टचत्वारिंशदधिकां दिनषदशतीं जीवति, षष्मवत्यधिकषट्शतीमध्यात् द्वयोश्च - तुर्विंशत्योरपनयने एतदेव भवति ॥ ६८ ॥ त्रयोदश दिनान्यर्क नाडीचारिणि मारुते । जीवेत्पञ्चशतीमह्नां षट्सप्ततिदिनाधिकाम् ॥९९॥ योदश दिनानि वहति वायौ षट्सप्तत्यधिकां दिनपश्ञ्चशतीं जीवेत्, अष्टचत्वारिंशदधिकषट्शतीमध्यात्तिसृणां चतुर्विंशतीनामपनयने भवत्येतदेव ॥ ६६ ॥
तथा
चतुर्दश दिनान्येवं प्रवाहिणि समीरणे । श्रशीत्यभ्यधिकं जीवेदह्नां शतचतुष्टयम् ॥ १०० ॥ चतुर्दश दिनानि वहति वाय अशीत्यधिकां दिनचतुःशतीं जीवेत्, षट्सप्तत्यधिकपञ्चशतीमध्याच्चतसृणां चतुर्विंशतीनामपनयने एतदेव स्यात् ॥ १०० ॥ तथा
तथा पञ्चदशाहानि यावद्वहति मारुते । जीवेत् षष्टिदिनोपेतं दिवसानां शतत्रयम् ॥ १०१ ॥ पञ्चदश दिनानि वहति वायौ षष्ट्यधिकं दिनशतत्रयं जीवेत्, अशीत्यधिकचतुःशतीमध्यात् पञ्चानां चतुर्विंशतीनामपनयने एतदेव भवति ॥ १०१ ॥ एकद्वित्रिचतुःपञ्चद्वादशाह क्रमचयात् । षोडशाद्यानि पञ्चाहान्यत्र शोध्यानि तद्यथा ॥ १०२॥
तथा—
For Personal & Private Use Only
*03+-*+++++-+--XIYXX
पश्चमः ।
प्रकाशः ।
॥३५१॥
www.jainelibrary.org