________________
भवति । अष्टाहवाहिनि तु वायौ षट्त्रिंशदधिको दिननवशती जीवेत् , अष्टोत्तरसहस्रात्तिमृणां चतुर्विशतीनामपनयने एतदेव भवति ॥ ३ ॥
तथा-- एकत्रैव नवाहानि तथा वहति मारुते । प्रहामष्टशतीं जीवेच्चत्वारिंशदिनाधिकाम् ॥ ९४॥ ____नव दिनानि वहति वायौ चत्वारिंशदधिको दिनानामष्टशती जीवेत् पत्रिंशदधिकनवशतीमध्याच्चतसृणां
चतुर्विशतीनामपनयने एतदेव भवति ॥ १४॥ तथाहैं तथैव वायौ प्रवहत्येकत्र दश वासरान् । विंशत्यभ्यधिकामह्नां जीवेत्सप्तशतीं ध्रुवम् ॥ ९५॥
___ दश वासरान् वायौ वहति विंशत्यधिको दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्वि| शतीनामपनयने एतदेव स्यात् ॥६५॥ तथा
एकद्वित्रिचतुःपञ्चचतुर्विशत्यहाक्षयात् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥ ९६ ॥ ___स्पष्टः ॥ ६६ ।। तद्यथेति एनमेव श्लोकं विवृणोति| एकादश दिनान्यर्कनाड्यां वहति मारुते । षणवत्यधिकान्यह्नां षट् शतान्येव जीवति॥९७॥
एकादश दिनानि वहति वायौ परमवत्यधिकानि दिनानां पद शतानि जीवति, विंशत्यधिकसप्तशतीमध्यादेकस्याश्चतुर्विशतरपनयने एतदेव भवति ।। १७॥ तथा
Jan Education EST
For Personel Private Use Only